Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:30 - सत्यवेदः। Sanskrit NT in Devanagari

30 तथा स्वास्थ्यकरणकर्म्मणा तव बाहुबलप्रकाशपूर्व्वकं तव सेवकान् निर्भयेन तव वाक्यं प्रचारयितुं तव पवित्रपुत्रस्य यीशो र्नाम्ना आश्चर्य्याण्यसम्भवानि च कर्म्माणि कर्त्तुञ्चाज्ञापय।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তথা স্ৱাস্থ্যকৰণকৰ্ম্মণা তৱ বাহুবলপ্ৰকাশপূৰ্ৱ্ৱকং তৱ সেৱকান্ নিৰ্ভযেন তৱ ৱাক্যং প্ৰচাৰযিতুং তৱ পৱিত্ৰপুত্ৰস্য যীশো ৰ্নাম্না আশ্চৰ্য্যাণ্যসম্ভৱানি চ কৰ্ম্মাণি কৰ্ত্তুঞ্চাজ্ঞাপয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তথা স্ৱাস্থ্যকরণকর্ম্মণা তৱ বাহুবলপ্রকাশপূর্ৱ্ৱকং তৱ সেৱকান্ নির্ভযেন তৱ ৱাক্যং প্রচারযিতুং তৱ পৱিত্রপুত্রস্য যীশো র্নাম্না আশ্চর্য্যাণ্যসম্ভৱানি চ কর্ম্মাণি কর্ত্তুঞ্চাজ্ঞাপয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တထာ သွာသ္ထျကရဏကရ္မ္မဏာ တဝ ဗာဟုဗလပြကာၑပူရွွကံ တဝ သေဝကာန် နိရ္ဘယေန တဝ ဝါကျံ ပြစာရယိတုံ တဝ ပဝိတြပုတြသျ ယီၑော ရ္နာမ္နာ အာၑ္စရျျာဏျသမ္ဘဝါနိ စ ကရ္မ္မာဏိ ကရ္တ္တုဉ္စာဇ္ဉာပယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAzapUrvvakaM tava sEvakAn nirbhayEna tava vAkyaM pracArayituM tava pavitraputrasya yIzO rnAmnA AzcaryyANyasambhavAni ca karmmANi karttunjcAjnjApaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 તથા સ્વાસ્થ્યકરણકર્મ્મણા તવ બાહુબલપ્રકાશપૂર્વ્વકં તવ સેવકાન્ નિર્ભયેન તવ વાક્યં પ્રચારયિતું તવ પવિત્રપુત્રસ્ય યીશો ર્નામ્ના આશ્ચર્ય્યાણ્યસમ્ભવાનિ ચ કર્મ્માણિ કર્ત્તુઞ્ચાજ્ઞાપય|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:30
19 अन्तरसन्दर्भाः  

तदा यीशुरकथयद् आश्चर्य्यं कर्म्म चित्रं चिह्नं च न दृष्टा यूयं न प्रत्येष्यथ।


अतो हे इस्रायेल्वंशीयलोकाः सर्व्वे कथायामेतस्याम् मनो निधद्ध्वं नासरतीयो यीशुरीश्वरस्य मनोनीतः पुमान् एतद् ईश्वरस्तत्कृतैराश्चर्य्याद्भुतकर्म्मभि र्लक्षणैश्च युष्माकं साक्षादेव प्रतिपादितवान् इति यूयं जानीथ।


प्रेरितै र्नानाप्रकारलक्षणेषु महाश्चर्य्यकर्ममसु च दर्शितेषु सर्व्वलोकानां भयमुपस्थितं।


यं यीशुं यूयं परकरेषु समार्पयत ततो यं पीलातो मोचयितुम् एैच्छत् तथापि यूयं तस्य साक्षान् नाङ्गीकृतवन्त इब्राहीम इस्हाको याकूबश्चेश्वरोऽर्थाद् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरः स्वपुत्रस्य तस्य यीशो र्महिमानं प्राकाशयत्।


इमं यं मानुषं यूयं पश्यथ परिचिनुथ च स तस्य नाम्नि विश्वासकरणात् चलनशक्तिं लब्धवान् तस्मिन् तस्य यो विश्वासः स तं युष्माकं सर्व्वेषां साक्षात् सम्पूर्णरूपेण स्वस्थम् अकार्षीत्।


तदा पितरो गदितवान् मम निकटे स्वर्णरूप्यादि किमपि नास्ति किन्तु यदास्ते तद् ददामि नासरतीयस्य यीशुख्रीष्टस्य नाम्ना त्वमुत्थाय गमनागमने कुरु।


तर्हि सर्व्व इस्रायेेलीयलोका यूयं जानीत नासरतीयो यो यीशुख्रीष्टः क्रुशे युष्माभिरविध्यत यश्चेश्वरेण श्मशानाद् उत्थापितः, तस्य नाम्ना जनोयं स्वस्थः सन् युष्माकं सम्मुखे प्रोत्तिष्ठति।


फलतस्तव हस्तेन मन्त्रणया च पूर्व्व यद्यत् स्थिरीकृतं तद् यथा सिद्धं भवति तदर्थं त्वं यम् अथिषिक्तवान् स एव पवित्रो यीशुस्तस्य प्रातिकूल्येन हेरोद् पन्तीयपीलातो


ततः परं प्रेरितानां हस्तै र्लोकानां मध्ये बह्वाश्चर्य्याण्यद्भुतानि कर्म्माण्यक्रियन्त; तदा शिष्याः सर्व्व एकचित्तीभूय सुलेमानो ऽलिन्दे सम्भूयासन्।


स्तिफानोे विश्वासेन पराक्रमेण च परिपूर्णः सन् लोकानां मध्ये बहुविधम् अद्भुतम् आश्चर्य्यं कर्म्माकरोत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्