Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 ततः पितरयोहनौ प्रत्यवदताम् ईश्वरस्याज्ञाग्रहणं वा युष्माकम् आज्ञाग्रहणम् एतयो र्मध्ये ईश्वरस्य गोचरे किं विहितं? यूयं तस्य विवेचनां कुरुत।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততঃ পিতৰযোহনৌ প্ৰত্যৱদতাম্ ঈশ্ৱৰস্যাজ্ঞাগ্ৰহণং ৱা যুষ্মাকম্ আজ্ঞাগ্ৰহণম্ এতযো ৰ্মধ্যে ঈশ্ৱৰস্য গোচৰে কিং ৱিহিতং? যূযং তস্য ৱিৱেচনাং কুৰুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততঃ পিতরযোহনৌ প্রত্যৱদতাম্ ঈশ্ৱরস্যাজ্ঞাগ্রহণং ৱা যুষ্মাকম্ আজ্ঞাগ্রহণম্ এতযো র্মধ্যে ঈশ্ৱরস্য গোচরে কিং ৱিহিতং? যূযং তস্য ৱিৱেচনাং কুরুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတး ပိတရယောဟနော် ပြတျဝဒတာမ် ဤၑွရသျာဇ္ဉာဂြဟဏံ ဝါ ယုၐ္မာကမ် အာဇ္ဉာဂြဟဏမ် ဧတယော ရ္မဓျေ ဤၑွရသျ ဂေါစရေ ကိံ ဝိဟိတံ? ယူယံ တသျ ဝိဝေစနာံ ကုရုတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tataH pitarayOhanau pratyavadatAm IzvarasyAjnjAgrahaNaM vA yuSmAkam AjnjAgrahaNam EtayO rmadhyE Izvarasya gOcarE kiM vihitaM? yUyaM tasya vivEcanAM kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તતઃ પિતરયોહનૌ પ્રત્યવદતામ્ ઈશ્વરસ્યાજ્ઞાગ્રહણં વા યુષ્માકમ્ આજ્ઞાગ્રહણમ્ એતયો ર્મધ્યે ઈશ્વરસ્ય ગોચરે કિં વિહિતં? યૂયં તસ્ય વિવેચનાં કુરુત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:19
30 अन्तरसन्दर्भाः  

ततः स उक्तवान, कैसरस्य यत् तत् कैसराय दत्त, ईश्वरस्य यत् तद् ईश्वराय दत्त।


यीशुः पितरं योहनञ्चाहूय जगाद, युवां गत्वास्माकं भोजनार्थं निस्तारोत्सवस्य द्रव्याण्यासादयतं।


सपक्षपातं विचारमकृत्वा न्याय्यं विचारं कुरुत।


तदा पितरयोहनोरेतादृशीम् अक्षेभतां दृष्ट्वा तावविद्वांसौ नीचलोकाविति बुद्ध्वा आश्चर्य्यम् अमन्यन्त तौ च यीशोः सङ्गिनौ जाताविति ज्ञातुम् अशक्नुवन्।


अनेन नाम्ना समुपदेष्टुं वयं किं दृढं न न्यषेधाम? तथापि पश्यत यूयं स्वेषां तेनोपदेशेने यिरूशालमं परिपूर्णं कृत्वा तस्य जनस्य रक्तपातजनितापराधम् अस्मान् प्रत्यानेतुं चेष्टध्वे।


ततः पितरोन्यप्रेरिताश्च प्रत्यवदन् मानुषस्याज्ञाग्रहणाद् ईश्वरस्याज्ञाग्रहणम् अस्माकमुचितम्।


अहं युष्मान् विज्ञान् मत्वा प्रभाषे मया यत् कथ्यते तद् युष्माभि र्विविच्यतां।


किन्तु त्रपायुक्तानि प्रच्छन्नकर्म्माणि विहाय कुटिलताचरणमकुर्व्वन्त ईश्वरीयवाक्यं मिथ्यावाक्यैरमिश्रयन्तः सत्यधर्म्मस्य प्रकाशनेनेश्वरस्य साक्षात् सर्व्वमानवानां संवेदगोचरे स्वान् प्रशंसनीयान् दर्शयामः।


हे बालकाः, यूयं प्रभुम् उद्दिश्य पित्रोराज्ञाग्राहिणो भवत यतस्तत् न्याय्यं।


यतोऽस्माकं तारकस्येश्वरस्य साक्षात् तदेवोत्तमं ग्राह्यञ्च भवति,


नवजातो मूसाश्च विश्वासात् त्राीन् मासान् स्वपितृभ्याम् अगोप्यत यतस्तौ स्वशिशुं परमसुन्दरं दृष्टवन्तौ राजाज्ञाञ्च न शङ्कितवन्तौ।


तर्हि मनःसु विशेष्य यूयं किं कुतर्कैः कुविचारका न भवथ?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्