Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 निचेतृभि र्युष्माभिरयं यः प्रस्तरोऽवज्ञातोऽभवत् स प्रधानकोणस्य प्रस्तरोऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 নিচেতৃভি ৰ্যুষ্মাভিৰযং যঃ প্ৰস্তৰোঽৱজ্ঞাতোঽভৱৎ স প্ৰধানকোণস্য প্ৰস্তৰোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 নিচেতৃভি র্যুষ্মাভিরযং যঃ প্রস্তরোঽৱজ্ঞাতোঽভৱৎ স প্রধানকোণস্য প্রস্তরোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 နိစေတၖဘိ ရျုၐ္မာဘိရယံ ယး ပြသ္တရော'ဝဇ္ဉာတော'ဘဝတ် သ ပြဓာနကောဏသျ ပြသ္တရော'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 nicEtRbhi ryuSmAbhirayaM yaH prastarO'vajnjAtO'bhavat sa pradhAnakONasya prastarO'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 નિચેતૃભિ ર્યુષ્માભિરયં યઃ પ્રસ્તરોઽવજ્ઞાતોઽભવત્ સ પ્રધાનકોણસ્ય પ્રસ્તરોઽભવત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:11
20 अन्तरसन्दर्भाः  

तदा स प्रत्युवाच , एलियः प्रथममेत्य सर्व्वकार्य्याणि साधयिष्यति; नरपुत्रे च लिपि र्यथास्ते तथैव सोपि बहुदुःखं प्राप्यावज्ञास्यते।


युष्माकं पूर्व्वपुरुषाः कं भविष्यद्वादिनं नाताडयन्? ये तस्य धार्म्मिकस्य जनस्यागमनकथां कथितवन्तस्तान् अघ्नन् यूयम् अधूना विश्वासघातिनो भूत्वा तं धार्म्मिकं जनम् अहत।


ईदृशीं प्रत्याशां लब्ध्वा वयं महतीं प्रगल्भतां प्रकाशयामः।


अपरञ्च वयं करुणाभाजो भूत्वा यद् एतत् परिचारकपदम् अलभामहि नात्र क्लाम्यामः,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्