Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 3:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 ततः परं स तस्य दक्षिणकरं धृत्वा तम् उदतोलयत्; तेन तत्क्षणात् तस्य जनस्य पादगुल्फयोः सबलत्वात् स उल्लम्फ्य प्रोत्थाय गमनागमने ऽकरोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ততঃ পৰং স তস্য দক্ষিণকৰং ধৃৎৱা তম্ উদতোলযৎ; তেন তৎক্ষণাৎ তস্য জনস্য পাদগুল্ফযোঃ সবলৎৱাৎ স উল্লম্ফ্য প্ৰোত্থায গমনাগমনে ঽকৰোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ততঃ পরং স তস্য দক্ষিণকরং ধৃৎৱা তম্ উদতোলযৎ; তেন তৎক্ষণাৎ তস্য জনস্য পাদগুল্ফযোঃ সবলৎৱাৎ স উল্লম্ফ্য প্রোত্থায গমনাগমনে ঽকরোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တတး ပရံ သ တသျ ဒက္ၐိဏကရံ ဓၖတွာ တမ် ဥဒတောလယတ်; တေန တတ္က္ၐဏာတ် တသျ ဇနသျ ပါဒဂုလ္ဖယေား သဗလတွာတ် သ ဥလ္လမ္ဖျ ပြောတ္ထာယ ဂမနာဂမနေ 'ကရောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tataH paraM sa tasya dakSiNakaraM dhRtvA tam udatOlayat; tEna tatkSaNAt tasya janasya pAdagulphayOH sabalatvAt sa ullamphya prOtthAya gamanAgamanE 'karOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 તતઃ પરં સ તસ્ય દક્ષિણકરં ધૃત્વા તમ્ ઉદતોલયત્; તેન તત્ક્ષણાત્ તસ્ય જનસ્ય પાદગુલ્ફયોઃ સબલત્વાત્ સ ઉલ્લમ્ફ્ય પ્રોત્થાય ગમનાગમને ઽકરોત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 tataH paraM sa tasya dakSiNakaraM dhRtvA tam udatolayat; tena tatkSaNAt tasya janasya pAdagulphayoH sabalatvAt sa ullamphya protthAya gamanAgamane 'karot|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:7
9 अन्तरसन्दर्भाः  

ततः स आगत्य तस्या हस्तं धृत्वा तामुदस्थापयत्; तदैव तां ज्वरोऽत्याक्षीत् ततः परं सा तान् सिषेवे।


अथ स तस्याः कन्याया हस्तौ धृत्वा तां बभाषे टालीथा कूमी, अर्थतो हे कन्ये त्वमुत्तिष्ठ इत्याज्ञापयामि।


किन्तु करं धृत्वा यीशुनोत्थापितः स उत्तस्थौ।


ततः परं तस्या गात्रे हस्तार्पणमात्रात् सा ऋजुर्भूत्वेश्वरस्य धन्यवादं कर्त्तुमारेभे।


तदा पितरो गदितवान् मम निकटे स्वर्णरूप्यादि किमपि नास्ति किन्तु यदास्ते तद् ददामि नासरतीयस्य यीशुख्रीष्टस्य नाम्ना त्वमुत्थाय गमनागमने कुरु।


ततो गमनागमने कुर्व्वन् उल्लम्फन् ईश्वरं धन्यं वदन् ताभ्यां सार्द्धं मन्दिरं प्राविशत्।


तौ मानवौ प्रति किं कर्त्तव्यं? तावेकं प्रसिद्धम् आश्चर्य्यं कर्म्म कृतवन्तौ तद् यिरूशालम्निवासिनां सर्व्वेषां लोकानां समीपे प्राकाशत तच्च वयमपह्नोतुं न शक्नुमः।


एतस्य दुर्ब्बलमानुषस्य हितं यत् कर्म्माक्रियत, अर्थात्, स येन प्रकारेण स्वस्थोभवत् तच्चेद् अद्यावां पृच्छथ,


ततः पितरस्तस्याः करौ धृत्वा उत्तोल्य पवित्रलोकान् विधवाश्चाहूय तेषां निकटे सजीवां तां समार्पयत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्