Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 तद् दृष्ट्वा पितरस्तेभ्योऽकथयत्, हे इस्रायेलीयलोका यूयं कुतो ऽनेनाश्चर्य्यं मन्यध्वे? आवां निजशक्त्या यद्वा निजपुण्येन खञ्जमनुष्यमेनं गमितवन्ताविति चिन्तयित्वा आवां प्रति कुतोऽनन्यदृष्टिं कुरुथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদ্ দৃষ্ট্ৱা পিতৰস্তেভ্যোঽকথযৎ, হে ইস্ৰাযেলীযলোকা যূযং কুতো ঽনেনাশ্চৰ্য্যং মন্যধ্ৱে? আৱাং নিজশক্ত্যা যদ্ৱা নিজপুণ্যেন খঞ্জমনুষ্যমেনং গমিতৱন্তাৱিতি চিন্তযিৎৱা আৱাং প্ৰতি কুতোঽনন্যদৃষ্টিং কুৰুথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদ্ দৃষ্ট্ৱা পিতরস্তেভ্যোঽকথযৎ, হে ইস্রাযেলীযলোকা যূযং কুতো ঽনেনাশ্চর্য্যং মন্যধ্ৱে? আৱাং নিজশক্ত্যা যদ্ৱা নিজপুণ্যেন খঞ্জমনুষ্যমেনং গমিতৱন্তাৱিতি চিন্তযিৎৱা আৱাং প্রতি কুতোঽনন্যদৃষ্টিং কুরুথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒ် ဒၖၐ္ဋွာ ပိတရသ္တေဘျော'ကထယတ်, ဟေ ဣသြာယေလီယလောကာ ယူယံ ကုတော 'နေနာၑ္စရျျံ မနျဓွေ? အာဝါံ နိဇၑက္တျာ ယဒွါ နိဇပုဏျေန ခဉ္ဇမနုၐျမေနံ ဂမိတဝန္တာဝိတိ စိန္တယိတွာ အာဝါံ ပြတိ ကုတော'နနျဒၖၐ္ဋိံ ကုရုထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tad dRSTvA pitarastEbhyO'kathayat, hE isrAyElIyalOkA yUyaM kutO 'nEnAzcaryyaM manyadhvE? AvAM nijazaktyA yadvA nijapuNyEna khanjjamanuSyamEnaM gamitavantAviti cintayitvA AvAM prati kutO'nanyadRSTiM kurutha?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તદ્ દૃષ્ટ્વા પિતરસ્તેભ્યોઽકથયત્, હે ઇસ્રાયેલીયલોકા યૂયં કુતો ઽનેનાશ્ચર્ય્યં મન્યધ્વે? આવાં નિજશક્ત્યા યદ્વા નિજપુણ્યેન ખઞ્જમનુષ્યમેનં ગમિતવન્તાવિતિ ચિન્તયિત્વા આવાં પ્રતિ કુતોઽનન્યદૃષ્ટિં કુરુથ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:12
15 अन्तरसन्दर्भाः  

यो जनः स्वतः कथयति स स्वीयं गौरवम् ईहते किन्तु यः प्रेरयितु र्गौरवम् ईहते स सत्यवादी तस्मिन् कोप्यधर्म्मो नास्ति।


हे इब्राहीमो वंशजाता भ्रातरो हे ईश्वरभीताः सर्व्वलोका युष्मान् प्रति परित्राणस्य कथैषा प्रेरिता।


अतो हे इस्रायेल्वंशीयलोकाः सर्व्वे कथायामेतस्याम् मनो निधद्ध्वं नासरतीयो यीशुरीश्वरस्य मनोनीतः पुमान् एतद् ईश्वरस्तत्कृतैराश्चर्य्याद्भुतकर्म्मभि र्लक्षणैश्च युष्माकं साक्षादेव प्रतिपादितवान् इति यूयं जानीथ।


यः खञ्जः स्वस्थोभवत् तेन पितरयोहनोः करयोर्ध्टतयोः सतोः सर्व्वे लोका सन्निधिम् आगच्छन्।


यं यीशुं यूयं परकरेषु समार्पयत ततो यं पीलातो मोचयितुम् एैच्छत् तथापि यूयं तस्य साक्षान् नाङ्गीकृतवन्त इब्राहीम इस्हाको याकूबश्चेश्वरोऽर्थाद् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरः स्वपुत्रस्य तस्य यीशो र्महिमानं प्राकाशयत्।


ईश्वरेण स्वीकीयलोका अपसारिता अहं किम् ईदृशं वाक्यं ब्रवीमि? तन्न भवतु यतोऽहमपि बिन्यामीनगोत्रीय इब्राहीमवंशीय इस्रायेलीयलोकोऽस्मि।


यतस्त इस्रायेलस्य वंशा अपि च दत्तकपुत्रत्वं तेजो नियमो व्यवस्थादानं मन्दिरे भजनं प्रतिज्ञाः पितृपुरुषगणश्चैतेषु सर्व्वेषु तेषाम् अधिकारोऽस्ति।


वयं निजगुणेन किमपि कल्पयितुं समर्था इति नहि किन्त्वीश्वरादस्माकं सामर्थ्यं जायते।


ततः परं तेषां प्राचीनानाम् एको जनो मां सम्भाष्य जगाद शुभ्रपरिच्छदपरिहिता इमे के? कुतो वागताः?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्