Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 पुब्लियनामा जन एकस्तस्योपद्वीपस्याधिपतिरासीत् तत्र तस्य भूम्यादि च स्थितं। स जनोऽस्मान् निजगृहं नीत्वा सौजन्यं प्रकाश्य दिनत्रयं यावद् अस्माकं आतिथ्यम् अकरोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 পুব্লিযনামা জন একস্তস্যোপদ্ৱীপস্যাধিপতিৰাসীৎ তত্ৰ তস্য ভূম্যাদি চ স্থিতং| স জনোঽস্মান্ নিজগৃহং নীৎৱা সৌজন্যং প্ৰকাশ্য দিনত্ৰযং যাৱদ্ অস্মাকং আতিথ্যম্ অকৰোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 পুব্লিযনামা জন একস্তস্যোপদ্ৱীপস্যাধিপতিরাসীৎ তত্র তস্য ভূম্যাদি চ স্থিতং| স জনোঽস্মান্ নিজগৃহং নীৎৱা সৌজন্যং প্রকাশ্য দিনত্রযং যাৱদ্ অস্মাকং আতিথ্যম্ অকরোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ပုဗ္လိယနာမာ ဇန ဧကသ္တသျောပဒွီပသျာဓိပတိရာသီတ် တတြ တသျ ဘူမျာဒိ စ သ္ထိတံ၊ သ ဇနော'သ္မာန် နိဇဂၖဟံ နီတွာ သော်ဇနျံ ပြကာၑျ ဒိနတြယံ ယာဝဒ် အသ္မာကံ အာတိထျမ် အကရောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 publiyanAmA jana EkastasyOpadvIpasyAdhipatirAsIt tatra tasya bhUmyAdi ca sthitaM| sa janO'smAn nijagRhaM nItvA saujanyaM prakAzya dinatrayaM yAvad asmAkaM Atithyam akarOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 પુબ્લિયનામા જન એકસ્તસ્યોપદ્વીપસ્યાધિપતિરાસીત્ તત્ર તસ્ય ભૂમ્યાદિ ચ સ્થિતં| સ જનોઽસ્માન્ નિજગૃહં નીત્વા સૌજન્યં પ્રકાશ્ય દિનત્રયં યાવદ્ અસ્માકં આતિથ્યમ્ અકરોત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:7
10 अन्तरसन्दर्भाः  

तद्देशाधिप ईश्वरस्य कथां श्रोतुं वाञ्छन् पौलबर्णब्बौ न्यमन्त्रयत्।


गाल्लियनामा कश्चिद् आखायादेशस्य प्राड्विवाकः समभवत्, ततो यिहूदीया एकवाक्याः सन्तः पौलम् आक्रम्य विचारस्थानं नीत्वा


पौलम् आरोहयितुं फीलिक्षाधिपतेः समीपं निर्व्विघ्नं नेतुञ्च वाहनानि समुपस्थापयतं।


असभ्यलोका यथेष्टम् अनुकम्पां कृत्वा वर्त्तमानवृष्टेः शीताच्च वह्निं प्रज्ज्वाल्यास्माकम् आतिथ्यम् अकुर्व्वन्।


ततो विषज्वालया एतस्य शरीरं स्फीतं भविष्यति यद्वा हठादयं प्राणान् त्यक्ष्यतीति निश्चित्य लोका बहुक्षणानि यावत् तद् द्रष्टुं स्थितवन्तः किन्तु तस्य कस्याश्चिद् विपदोऽघटनात् ते तद्विपरीतं विज्ञाय भाषितवन्त एष कश्चिद् देवो भवेत्।


तदा तस्य पुब्लियस्य पिता ज्वरातिसारेण पीड्यमानः सन् शय्यायाम् आसीत्; ततः पौलस्तस्य समीपं गत्वा प्रार्थनां कृत्वा तस्य गात्रे हस्तं समर्प्य तं स्वस्थं कृतवान्।


सा यत् शिशुपोषणेनातिथिसेवनेन पवित्रलोकानां चरणप्रक्षालनेन क्लिष्टानाम् उपकारेण सर्व्वविधसत्कर्म्माचरणेन च सत्कर्म्मकरणात् सुख्यातिप्राप्ता भवेत् तदप्यावश्यकं।


यतस्तया प्रच्छन्नरूपेण दिव्यदूताः केषाञ्चिद् अतिथयोऽभवन्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्