Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 तेऽसभ्यलोकास्तस्य हस्ते सर्पम् अवलम्बमानं दृष्ट्वा परस्परम् उक्तवन्त एष जनोऽवश्यं नरहा भविष्यति, यतो यद्यपि जलधे रक्षां प्राप्तवान् तथापि प्रतिफलदायक एनं जीवितुं न ददाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তেঽসভ্যলোকাস্তস্য হস্তে সৰ্পম্ অৱলম্বমানং দৃষ্ট্ৱা পৰস্পৰম্ উক্তৱন্ত এষ জনোঽৱশ্যং নৰহা ভৱিষ্যতি, যতো যদ্যপি জলধে ৰক্ষাং প্ৰাপ্তৱান্ তথাপি প্ৰতিফলদাযক এনং জীৱিতুং ন দদাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তেঽসভ্যলোকাস্তস্য হস্তে সর্পম্ অৱলম্বমানং দৃষ্ট্ৱা পরস্পরম্ উক্তৱন্ত এষ জনোঽৱশ্যং নরহা ভৱিষ্যতি, যতো যদ্যপি জলধে রক্ষাং প্রাপ্তৱান্ তথাপি প্রতিফলদাযক এনং জীৱিতুং ন দদাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တေ'သဘျလောကာသ္တသျ ဟသ္တေ သရ္ပမ် အဝလမ္ဗမာနံ ဒၖၐ္ဋွာ ပရသ္ပရမ် ဥက္တဝန္တ ဧၐ ဇနော'ဝၑျံ နရဟာ ဘဝိၐျတိ, ယတော ယဒျပိ ဇလဓေ ရက္ၐာံ ပြာပ္တဝါန် တထာပိ ပြတိဖလဒါယက ဧနံ ဇီဝိတုံ န ဒဒါတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tE'sabhyalOkAstasya hastE sarpam avalambamAnaM dRSTvA parasparam uktavanta ESa janO'vazyaM narahA bhaviSyati, yatO yadyapi jaladhE rakSAM prAptavAn tathApi pratiphaladAyaka EnaM jIvituM na dadAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તેઽસભ્યલોકાસ્તસ્ય હસ્તે સર્પમ્ અવલમ્બમાનં દૃષ્ટ્વા પરસ્પરમ્ ઉક્તવન્ત એષ જનોઽવશ્યં નરહા ભવિષ્યતિ, યતો યદ્યપિ જલધે રક્ષાં પ્રાપ્તવાન્ તથાપિ પ્રતિફલદાયક એનં જીવિતું ન દદાતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:4
20 अन्तरसन्दर्भाः  

तेन सत्पुरुषस्य हाबिलो रक्तपातमारभ्य बेरिखियः पुत्रं यं सिखरियं यूयं मन्दिरयज्ञवेद्यो र्मध्ये हतवन्तः, तदीयशोणितपातं यावद् अस्मिन् देशे यावतां साधुपुरुषाणां शोणितपातो ऽभवत् तत् सर्व्वेषामागसां दण्डा युष्मासु वर्त्तिष्यन्ते।


तदा सर्व्वाः प्रजाः प्रत्यवोचन्, तस्य शोणितपातापराधोऽस्माकम् अस्मत्सन्तानानाञ्चोपरि भवतु।


ततः स प्रत्युवाच तेषां लोकानाम् एतादृशी दुर्गति र्घटिता तत्कारणाद् यूयं किमन्येभ्यो गालीलीयेभ्योप्यधिकपापिनस्तान् बोधध्वे?


अपरञ्च शीलोहनाम्न उच्चगृहस्य पतनाद् येऽष्टादशजना मृतास्ते यिरूशालमि निवासिसर्व्वलोकेभ्योऽधिकापराधिनः किं यूयमित्यं बोधध्वे?


सपक्षपातं विचारमकृत्वा न्याय्यं विचारं कुरुत।


असभ्यलोका यथेष्टम् अनुकम्पां कृत्वा वर्त्तमानवृष्टेः शीताच्च वह्निं प्रज्ज्वाल्यास्माकम् आतिथ्यम् अकुर्व्वन्।


किन्तु पौल इन्धनानि संगृह्य यदा तस्मिन् अग्रौ निरक्षिपत्, तदा वह्नेः प्रतापात् एकः कृष्णसर्पो निर्गत्य तस्य हस्ते द्रष्टवान्।


किन्तु स हस्तं विधुन्वन् तं सर्पम् अग्निमध्ये निक्षिप्य कामपि पीडां नाप्तवान्।


किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्