Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 एतत्कारणात् तेषां परस्परम् अनैक्यात् सर्व्वे चलितवन्तः; तथापि पौल एतां कथामेकां कथितवान् पवित्र आत्मा यिशयियस्य भविष्यद्वक्तु र्वदनाद् अस्माकं पितृपुरुषेभ्य एतां कथां भद्रं कथयामास, यथा,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 এতৎকাৰণাৎ তেষাং পৰস্পৰম্ অনৈক্যাৎ সৰ্ৱ্ৱে চলিতৱন্তঃ; তথাপি পৌল এতাং কথামেকাং কথিতৱান্ পৱিত্ৰ আত্মা যিশযিযস্য ভৱিষ্যদ্ৱক্তু ৰ্ৱদনাদ্ অস্মাকং পিতৃপুৰুষেভ্য এতাং কথাং ভদ্ৰং কথযামাস, যথা,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 এতৎকারণাৎ তেষাং পরস্পরম্ অনৈক্যাৎ সর্ৱ্ৱে চলিতৱন্তঃ; তথাপি পৌল এতাং কথামেকাং কথিতৱান্ পৱিত্র আত্মা যিশযিযস্য ভৱিষ্যদ্ৱক্তু র্ৱদনাদ্ অস্মাকং পিতৃপুরুষেভ্য এতাং কথাং ভদ্রং কথযামাস, যথা,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ဧတတ္ကာရဏာတ် တေၐာံ ပရသ္ပရမ် အနဲကျာတ် သရွွေ စလိတဝန္တး; တထာပိ ပေါ်လ ဧတာံ ကထာမေကာံ ကထိတဝါန် ပဝိတြ အာတ္မာ ယိၑယိယသျ ဘဝိၐျဒွက္တု ရွဒနာဒ် အသ္မာကံ ပိတၖပုရုၐေဘျ ဧတာံ ကထာံ ဘဒြံ ကထယာမာသ, ယထာ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 EtatkAraNAt tESAM parasparam anaikyAt sarvvE calitavantaH; tathApi paula EtAM kathAmEkAM kathitavAn pavitra AtmA yizayiyasya bhaviSyadvaktu rvadanAd asmAkaM pitRpuruSEbhya EtAM kathAM bhadraM kathayAmAsa, yathA,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 એતત્કારણાત્ તેષાં પરસ્પરમ્ અનૈક્યાત્ સર્વ્વે ચલિતવન્તઃ; તથાપિ પૌલ એતાં કથામેકાં કથિતવાન્ પવિત્ર આત્મા યિશયિયસ્ય ભવિષ્યદ્વક્તુ ર્વદનાદ્ અસ્માકં પિતૃપુરુષેભ્ય એતાં કથાં ભદ્રં કથયામાસ, યથા,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:25
8 अन्तरसन्दर्भाः  

रे कपटिनः सर्व्वे यिशयियो युष्मानधि भविष्यद्वचनान्येतानि सम्यग् उक्तवान्।


ततः स प्रत्युवाच कपटिनो युष्मान् उद्दिश्य यिशयियभविष्यद्वादी युक्तमवादीत्। यथा स्वकीयैरधरैरेते सम्मन्यनते सदैव मां। किन्तु मत्तो विप्रकर्षे सन्ति तेषां मनांसि च।


केचित्तु तस्य कथां प्रत्यायन् केचित्तु न प्रत्यायन्;


"उपगत्य जनानेतान् त्वं भाषस्व वचस्त्विदं। कर्णैः श्रोष्यथ यूयं हि किन्तु यूयं न भोत्स्यथ। नेत्रै र्द्रक्ष्यथ यूयञ्च ज्ञातुं यूयं न शक्ष्यथ।


एतादृश्यां कथायां कथितायां सत्यां यिहूदिनः परस्परं बहुविचारं कुर्व्वन्तो गतवन्तः।


एतस्मिन् समये आत्मा फिलिपम् अवदत्, त्वम् रथस्य समीपं गत्वा तेन सार्द्धं मिल।


अतो हेतोः पवित्रेणात्मना यद्वत् कथितं, तद्वत्, "अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ।


यतो भविष्यद्वाक्यं पुरा मानुषाणाम् इच्छातो नोत्पन्नं किन्त्वीश्वरस्य पवित्रलोकाः पवित्रेणात्मना प्रवर्त्तिताः सन्तो वाक्यम् अभाषन्त।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्