Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:23 - सत्यवेदः। Sanskrit NT in Devanagari

23 तैस्तदर्थम् एकस्मिन् दिने निरूपिते तस्मिन् दिने बहव एकत्र मिलित्वा पौलस्य वासगृहम् आगच्छन् तस्मात् पौल आ प्रातःकालात् सन्ध्याकालं यावन् मूसाव्यवस्थाग्रन्थाद् भविष्यद्वादिनां ग्रन्थेभ्यश्च यीशोः कथाम् उत्थाप्य ईश्वरस्य राज्ये प्रमाणं दत्वा तेषां प्रवृत्तिं जनयितुं चेष्टितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তৈস্তদৰ্থম্ একস্মিন্ দিনে নিৰূপিতে তস্মিন্ দিনে বহৱ একত্ৰ মিলিৎৱা পৌলস্য ৱাসগৃহম্ আগচ্ছন্ তস্মাৎ পৌল আ প্ৰাতঃকালাৎ সন্ধ্যাকালং যাৱন্ মূসাৱ্যৱস্থাগ্ৰন্থাদ্ ভৱিষ্যদ্ৱাদিনাং গ্ৰন্থেভ্যশ্চ যীশোঃ কথাম্ উত্থাপ্য ঈশ্ৱৰস্য ৰাজ্যে প্ৰমাণং দৎৱা তেষাং প্ৰৱৃত্তিং জনযিতুং চেষ্টিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তৈস্তদর্থম্ একস্মিন্ দিনে নিরূপিতে তস্মিন্ দিনে বহৱ একত্র মিলিৎৱা পৌলস্য ৱাসগৃহম্ আগচ্ছন্ তস্মাৎ পৌল আ প্রাতঃকালাৎ সন্ধ্যাকালং যাৱন্ মূসাৱ্যৱস্থাগ্রন্থাদ্ ভৱিষ্যদ্ৱাদিনাং গ্রন্থেভ্যশ্চ যীশোঃ কথাম্ উত্থাপ্য ঈশ্ৱরস্য রাজ্যে প্রমাণং দৎৱা তেষাং প্রৱৃত্তিং জনযিতুং চেষ্টিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဲသ္တဒရ္ထမ် ဧကသ္မိန် ဒိနေ နိရူပိတေ တသ္မိန် ဒိနေ ဗဟဝ ဧကတြ မိလိတွာ ပေါ်လသျ ဝါသဂၖဟမ် အာဂစ္ဆန် တသ္မာတ် ပေါ်လ အာ ပြာတးကာလာတ် သန္ဓျာကာလံ ယာဝန် မူသာဝျဝသ္ထာဂြန္ထာဒ် ဘဝိၐျဒွါဒိနာံ ဂြန္ထေဘျၑ္စ ယီၑေား ကထာမ် ဥတ္ထာပျ ဤၑွရသျ ရာဇျေ ပြမာဏံ ဒတွာ တေၐာံ ပြဝၖတ္တိံ ဇနယိတုံ စေၐ္ဋိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 taistadartham Ekasmin dinE nirUpitE tasmin dinE bahava Ekatra militvA paulasya vAsagRham Agacchan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviSyadvAdinAM granthEbhyazca yIzOH kathAm utthApya Izvarasya rAjyE pramANaM datvA tESAM pravRttiM janayituM cESTitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 તૈસ્તદર્થમ્ એકસ્મિન્ દિને નિરૂપિતે તસ્મિન્ દિને બહવ એકત્ર મિલિત્વા પૌલસ્ય વાસગૃહમ્ આગચ્છન્ તસ્માત્ પૌલ આ પ્રાતઃકાલાત્ સન્ધ્યાકાલં યાવન્ મૂસાવ્યવસ્થાગ્રન્થાદ્ ભવિષ્યદ્વાદિનાં ગ્રન્થેભ્યશ્ચ યીશોઃ કથામ્ ઉત્થાપ્ય ઈશ્વરસ્ય રાજ્યે પ્રમાણં દત્વા તેષાં પ્રવૃત્તિં જનયિતું ચેષ્ટિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:23
19 अन्तरसन्दर्भाः  

दृष्टान्तं विना कामपि कथां तेभ्यो न कथितवान् पश्चान् निर्जने स शिष्यान् सर्व्वदृष्टान्तार्थं बोधितवान्।


ते यथैतद् यातनास्थानं नायास्यन्ति तथा मन्त्रणां दातुं तेषां समीपम् इलियासरं प्रेरय।


कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्।


यीशुरवोचत् मत्प्रेरकस्याभिमतानुरूपकरणं तस्यैव कर्म्मसिद्धिकारणञ्च मम भक्ष्यं।


चत्वारिंशद्दिनानि यावत् तेभ्यः प्रेरितेभ्यो दर्शनं दत्त्वेश्वरीयराज्यस्य वर्णनम अकरोत्।


फलतो यीशुरभिषिक्तस्त्रातेति शास्त्रप्रमाणं दत्वा प्रकाशरूपेण प्रतिपन्नं कृत्वा यिहूदीयान् निरुत्तरान् कृतवान्।


पौलः प्रतिविश्रामवारं भजनभवनं गत्वा विचारं कृत्वा यिहूदीयान् अन्यदेशीयांश्च प्रवृत्तिं ग्राहितवान्।


पौलो भजनभवनं गत्वा प्रायेण मासत्रयम् ईश्वरस्य राज्यस्य विचारं कृत्वा लोकान् प्रवर्त्य साहसेन कथामकथयत्।


रात्रो प्रभुस्तस्य समीपे तिष्ठन् कथितवान् हे पौल निर्भयो भव यथा यिरूशालम्नगरे मयि साक्ष्यं दत्तवान् तथा रोमानगरेपि त्वया दातव्यम्।


किन्तु भविष्यद्वाक्यग्रन्थे व्यवस्थाग्रन्थे च या या कथा लिखितास्ते तासु सर्व्वासु विश्वस्य यन्मतम् इमे विधर्म्मं जानन्ति तन्मतानुसारेणाहं निजपितृपुरुषाणाम् ईश्वरम् आराधयामीत्यहं भवतः समक्षम् अङ्गीकरोमि।


किन्तु हे आग्रिप्पराज ईश्वरोऽस्माकं पूर्व्वपुरुषाणां निकटे यद् अङ्गीकृतवान् तस्य प्रत्याशाहेतोरहम् इदानीं विचारस्थाने दण्डायमानोस्मि।


निर्विघ्नम् अतिशयनिःक्षोभम् ईश्वरीयराजत्वस्य कथां प्रचारयन् प्रभौ यीशौ ख्रीष्टे कथाः समुपादिशत्। इति॥


ततः फिलिपस्तत्प्रकरणम् आरभ्य यीशोरुपाख्यानं तस्याग्रे प्रास्तौत्।


प्रियाम् आप्पियां सहसेनाम् आर्खिप्पं फिलीमोनस्य गृहे स्थितां समितिञ्च प्रति पत्रं लिखतः।


तत्करणसमये मदर्थमपि वासगृहं त्वया सज्जीक्रियतां यतो युष्माकं प्रार्थनानां फलरूपो वर इवाहं युष्मभ्यं दायिष्ये ममेति प्रत्याशा जायते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्