Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 तस्मात्तेऽस्माकम् अतीव सत्कारं कृतवन्तः, विशेषतः प्रस्थानसमये प्रयोजनीयानि नानद्रव्याणि दत्तवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তস্মাত্তেঽস্মাকম্ অতীৱ সৎকাৰং কৃতৱন্তঃ, ৱিশেষতঃ প্ৰস্থানসমযে প্ৰযোজনীযানি নানদ্ৰৱ্যাণি দত্তৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তস্মাত্তেঽস্মাকম্ অতীৱ সৎকারং কৃতৱন্তঃ, ৱিশেষতঃ প্রস্থানসমযে প্রযোজনীযানি নানদ্রৱ্যাণি দত্তৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တသ္မာတ္တေ'သ္မာကမ် အတီဝ သတ္ကာရံ ကၖတဝန္တး, ဝိၑေၐတး ပြသ္ထာနသမယေ ပြယောဇနီယာနိ နာနဒြဝျာဏိ ဒတ္တဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tasmAttE'smAkam atIva satkAraM kRtavantaH, vizESataH prasthAnasamayE prayOjanIyAni nAnadravyANi dattavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 તસ્માત્તેઽસ્માકમ્ અતીવ સત્કારં કૃતવન્તઃ, વિશેષતઃ પ્રસ્થાનસમયે પ્રયોજનીયાનિ નાનદ્રવ્યાણિ દત્તવન્તઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:10
15 अन्तरसन्दर्भाः  

इत्थं तत्र त्रिषु मासेषु गतेषु यस्य चिह्नं दियस्कूरी तादृश एकः सिकन्दरीयनगरस्य पोतः शीतकालं यापयन् तस्मिन् उपद्वीपे ऽतिष्ठत् तमेव पोतं वयम् आरुह्य यात्राम् अकुर्म्म।


इत्थं भूते तद्वीपनिवासिन इतरेपि रोगिलोका आगत्य निरामया अभवन्।


ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।


वयं ख्रीष्टस्य प्रेरिता इव गौरवान्विता भवितुम् अशक्ष्याम किन्तु युष्मत्तः परस्माद् वा कस्मादपि मानवाद् गौरवं न लिप्समाना युष्मन्मध्ये मृदुभावा भूत्वावर्त्तामहि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्