Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:33 - सत्यवेदः। Sanskrit NT in Devanagari

33 प्रभातसमये पौलः सर्व्वान् जनान् भोजनार्थं प्रार्थ्य व्याहरत्, अद्य चतुर्दशदिनानि यावद् यूयम् अपेक्षमाना अनाहाराः कालम् अयापयत किमपि नाभुंग्धं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 প্ৰভাতসমযে পৌলঃ সৰ্ৱ্ৱান্ জনান্ ভোজনাৰ্থং প্ৰাৰ্থ্য ৱ্যাহৰৎ, অদ্য চতুৰ্দশদিনানি যাৱদ্ যূযম্ অপেক্ষমানা অনাহাৰাঃ কালম্ অযাপযত কিমপি নাভুংগ্ধং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 প্রভাতসমযে পৌলঃ সর্ৱ্ৱান্ জনান্ ভোজনার্থং প্রার্থ্য ৱ্যাহরৎ, অদ্য চতুর্দশদিনানি যাৱদ্ যূযম্ অপেক্ষমানা অনাহারাঃ কালম্ অযাপযত কিমপি নাভুংগ্ধং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ပြဘာတသမယေ ပေါ်လး သရွွာန် ဇနာန် ဘောဇနာရ္ထံ ပြာရ္ထျ ဝျာဟရတ်, အဒျ စတုရ္ဒၑဒိနာနိ ယာဝဒ် ယူယမ် အပေက္ၐမာနာ အနာဟာရား ကာလမ် အယာပယတ ကိမပိ နာဘုံဂ္ဓံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 prabhAtasamayE paulaH sarvvAn janAn bhOjanArthaM prArthya vyAharat, adya caturdazadinAni yAvad yUyam apEkSamAnA anAhArAH kAlam ayApayata kimapi nAbhuMgdhaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 પ્રભાતસમયે પૌલઃ સર્વ્વાન્ જનાન્ ભોજનાર્થં પ્રાર્થ્ય વ્યાહરત્, અદ્ય ચતુર્દશદિનાનિ યાવદ્ યૂયમ્ અપેક્ષમાના અનાહારાઃ કાલમ્ અયાપયત કિમપિ નાભુંગ્ધં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:33
6 अन्तरसन्दर्भाः  

तदानीं यीशुः स्वशिष्यान् आहूय गदितवान्, एतज्जननिवहेषु मम दया जायते, एते दिनत्रयं मया साकं सन्ति, एषां भक्ष्यवस्तु च कञ्चिदपि नास्ति, तस्मादहमेतानकृताहारान् न विस्रक्ष्यामि, तथात्वे वर्त्ममध्ये क्लाम्येषुः।


बहुदिनेषु लोकैरनाहारेण यापितेषु सर्व्वेषां साक्षत् पौलस्तिष्ठन् अकथयत्, हे महेच्छाः क्रीत्युपद्वीपात् पोतं न मोचयितुम् अहं पूर्व्वं यद् अवदं तद्ग्रहणं युष्माकम् उचितम् आसीत् तथा कृते युष्माकम् एषा विपद् एषोऽपचयश्च नाघटिष्येताम्।


तदा सेनागणो रज्जून् छित्वा नावं जले पतितुम् अददात्।


अतो विनयेेऽहं भक्ष्यं भुज्यतां ततो युष्माकं मङ्गलं भविष्यति, युष्माकं कस्यचिज्जनस्य शिरसः केशैकोपि न नंक्ष्यति।


ततः परं शौलः शिष्यैः सह कतिपयदिवसान् तस्मिन् दम्मेषकनगरे स्थित्वाऽविलम्बं


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्