Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 तत् खातं शीतकाले वासार्हस्थानं न तस्माद् अवाचीप्रतीचोर्दिशोः क्रीत्याः फैनीकियखातं यातुं यदि शक्नुवन्तस्तर्हि तत्र शीतकालं यापयितुं प्रायेण सर्व्वे मन्त्रयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তৎ খাতং শীতকালে ৱাসাৰ্হস্থানং ন তস্মাদ্ অৱাচীপ্ৰতীচোৰ্দিশোঃ ক্ৰীত্যাঃ ফৈনীকিযখাতং যাতুং যদি শক্নুৱন্তস্তৰ্হি তত্ৰ শীতকালং যাপযিতুং প্ৰাযেণ সৰ্ৱ্ৱে মন্ত্ৰযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তৎ খাতং শীতকালে ৱাসার্হস্থানং ন তস্মাদ্ অৱাচীপ্রতীচোর্দিশোঃ ক্রীত্যাঃ ফৈনীকিযখাতং যাতুং যদি শক্নুৱন্তস্তর্হি তত্র শীতকালং যাপযিতুং প্রাযেণ সর্ৱ্ৱে মন্ত্রযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတ် ခါတံ ၑီတကာလေ ဝါသာရှသ္ထာနံ န တသ္မာဒ် အဝါစီပြတီစောရ္ဒိၑေား ကြီတျား ဖဲနီကိယခါတံ ယာတုံ ယဒိ ၑက္နုဝန္တသ္တရှိ တတြ ၑီတကာလံ ယာပယိတုံ ပြာယေဏ သရွွေ မန္တြယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tat khAtaM zItakAlE vAsArhasthAnaM na tasmAd avAcIpratIcOrdizOH krItyAH phainIkiyakhAtaM yAtuM yadi zaknuvantastarhi tatra zItakAlaM yApayituM prAyENa sarvvE mantrayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તત્ ખાતં શીતકાલે વાસાર્હસ્થાનં ન તસ્માદ્ અવાચીપ્રતીચોર્દિશોઃ ક્રીત્યાઃ ફૈનીકિયખાતં યાતું યદિ શક્નુવન્તસ્તર્હિ તત્ર શીતકાલં યાપયિતું પ્રાયેણ સર્વ્વે મન્ત્રયામાસુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:12
8 अन्तरसन्दर्भाः  

अस्माकं निजनिजभाषाभिरेतेषाम् ईश्वरीयमहाकर्म्मव्याख्यानं शृणुमः।


ततः परं दक्षिणवायु र्मन्दं वहतीति विलोक्य निजाभिप्रायस्य सिद्धेः सुयोगो भवतीति बुद्ध्वा पोतं मोचयित्वा क्रीत्युपद्वीपस्य तीरसमीपेन चलितवन्तः।


बहुदिनेषु लोकैरनाहारेण यापितेषु सर्व्वेषां साक्षत् पौलस्तिष्ठन् अकथयत्, हे महेच्छाः क्रीत्युपद्वीपात् पोतं न मोचयितुम् अहं पूर्व्वं यद् अवदं तद्ग्रहणं युष्माकम् उचितम् आसीत् तथा कृते युष्माकम् एषा विपद् एषोऽपचयश्च नाघटिष्येताम्।


ततः परं बहूनि दिनानि शनैः शनैः र्गत्वा क्नीदपार्श्वोपस्थ्तिेः पूर्व्वं प्रतिकूलेन पवनेन वयं सल्मोन्याः सम्मुखम् उपस्थाय क्रीत्युपद्वीपस्य तीरसमीपेन गतवन्तः।


कष्टेन तमुत्तीर्य्य लासेयानगरस्याधः सुन्दरनामकं खातम् उपातिष्ठाम।


तेषां स्वदेशीय एको भविष्यद्वादी वचनमिदमुक्तवान्, यथा, क्रीतीयमानवाः सर्व्वे सदा कापट्यवादिनः। हिंस्रजन्तुसमानास्ते ऽलसाश्चोदरभारतः॥


त्वं यद् असम्पूर्णकार्य्याणि सम्पूरये र्मदीयादेशाच्च प्रतिनगरं प्राचीनगणान् नियोजयेस्तदर्थमहं त्वां क्रीत्युपद्वीपे स्थापयित्वा गतवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्