Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:29 - सत्यवेदः। Sanskrit NT in Devanagari

29 ततः सोऽवादीत् भवान् ये ये लोकाश्च मम कथाम् अद्य शृण्वन्ति प्रायेण इति नहि किन्त्वेतत् शृङ्खलबन्धनं विना सर्व्वथा ते सर्व्वे मादृशा भवन्त्वितीश्वस्य समीपे प्रार्थयेऽहम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 ততঃ সোঽৱাদীৎ ভৱান্ যে যে লোকাশ্চ মম কথাম্ অদ্য শৃণ্ৱন্তি প্ৰাযেণ ইতি নহি কিন্ত্ৱেতৎ শৃঙ্খলবন্ধনং ৱিনা সৰ্ৱ্ৱথা তে সৰ্ৱ্ৱে মাদৃশা ভৱন্ত্ৱিতীশ্ৱস্য সমীপে প্ৰাৰ্থযেঽহম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 ততঃ সোঽৱাদীৎ ভৱান্ যে যে লোকাশ্চ মম কথাম্ অদ্য শৃণ্ৱন্তি প্রাযেণ ইতি নহি কিন্ত্ৱেতৎ শৃঙ্খলবন্ধনং ৱিনা সর্ৱ্ৱথা তে সর্ৱ্ৱে মাদৃশা ভৱন্ত্ৱিতীশ্ৱস্য সমীপে প্রার্থযেঽহম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တတး သော'ဝါဒီတ် ဘဝါန် ယေ ယေ လောကာၑ္စ မမ ကထာမ် အဒျ ၑၖဏွန္တိ ပြာယေဏ ဣတိ နဟိ ကိန္တွေတတ် ၑၖင်္ခလဗန္ဓနံ ဝိနာ သရွွထာ တေ သရွွေ မာဒၖၑာ ဘဝန္တွိတီၑွသျ သမီပေ ပြာရ္ထယေ'ဟမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tataH sO'vAdIt bhavAn yE yE lOkAzca mama kathAm adya zRNvanti prAyENa iti nahi kintvEtat zRgkhalabandhanaM vinA sarvvathA tE sarvvE mAdRzA bhavantvitIzvasya samIpE prArthayE'ham|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 તતઃ સોઽવાદીત્ ભવાન્ યે યે લોકાશ્ચ મમ કથામ્ અદ્ય શૃણ્વન્તિ પ્રાયેણ ઇતિ નહિ કિન્ત્વેતત્ શૃઙ્ખલબન્ધનં વિના સર્વ્વથા તે સર્વ્વે માદૃશા ભવન્ત્વિતીશ્વસ્ય સમીપે પ્રાર્થયેઽહમ્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:29
18 अन्तरसन्दर्भाः  

मानुषादहं साक्ष्यं नोपेक्षे तथापि यूयं यथा परित्रयध्वे तदर्थम् इदं वाक्यं वदामि।


अनन्तरं हेरोदि तं बहिरानायितुं उद्यते सति तस्यां रात्रौ पितरो रक्षकद्वयमध्यस्थाने शृङ्खलद्वयेन बद्ध्वः सन् निद्रित आसीत्, दौवारिकाश्च कारायाः सम्मुखे तिष्ठनतो द्वारम् अरक्षिषुः।


स सहस्रसेनापतिः सन्निधावागम्य पौलं धृत्वा शृङ्खलद्वयेन बद्धम् आदिश्य तान् पृष्टवान् एष कः? किं कर्म्म चायं कृतवान्?


तदा तौ बहुदिनानि तत्र स्थितौ ततः फीष्टस्तं राजानं पौलस्य कथां विज्ञाप्य कथयितुम् आरभत पौलनामानम् एकं बन्दि फीलिक्षो बद्धं संस्थाप्य गतवान्।


हे भ्रातर इस्रायेलीयलोका यत् परित्राणं प्राप्नुवन्ति तदहं मनसाभिलषन् ईश्वरस्य समीपे प्रार्थये।


इदानीमेव यूयं किं तृप्ता लब्धधना वा? अस्मास्वविद्यमानेषु यूयं किं राजत्वपदं प्राप्ताः? युष्माकं राजत्वं मयाभिलषितं यतस्तेन युष्माभिः सह वयमपि राज्यांशिनो भविष्यामः।


यतो ममावस्थेव सर्व्वमानवानामवस्था भवत्विति मम वाञ्छा किन्त्वीश्वराद् एकेनैको वरोऽन्येन चान्यो वर इत्थमेकैकेन स्वकीयवरो लब्धः।


यूयं ममाज्ञानतां क्षणं यावत् सोढुम् अर्हथ, अतः सा युष्माभिः सह्यतां।


तथा निर्भयेन स्वरेणोत्साहेन च सुसंवादस्य निगूढवाक्यप्रचाराय वक्तृाता यत् मह्यं दीयते तदर्थं ममापि कृते प्रार्थनां कुरुध्वं।


तस्माद् वयं तमेव घोषयन्तो यद् एकैकं मानवं सिद्धीभूतं ख्रीष्टे स्थापयेम तदर्थमेकैकं मानवं प्रबोधयामः पूर्णज्ञानेन चैकैकं मानवं उपदिशामः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्