Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 25:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 पौले समुपस्थिते सति यिरूशालम्नगराद् आगता यिहूदीयलोकास्तं चतुर्दिशि संवेष्ट्य तस्य विरुद्धं बहून् महादोषान् उत्थापितवन्तः किन्तु तेषां किमपि प्रमाणं दातुं न शक्नुवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 পৌলে সমুপস্থিতে সতি যিৰূশালম্নগৰাদ্ আগতা যিহূদীযলোকাস্তং চতুৰ্দিশি সংৱেষ্ট্য তস্য ৱিৰুদ্ধং বহূন্ মহাদোষান্ উত্থাপিতৱন্তঃ কিন্তু তেষাং কিমপি প্ৰমাণং দাতুং ন শক্নুৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 পৌলে সমুপস্থিতে সতি যিরূশালম্নগরাদ্ আগতা যিহূদীযলোকাস্তং চতুর্দিশি সংৱেষ্ট্য তস্য ৱিরুদ্ধং বহূন্ মহাদোষান্ উত্থাপিতৱন্তঃ কিন্তু তেষাং কিমপি প্রমাণং দাতুং ন শক্নুৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ပေါ်လေ သမုပသ္ထိတေ သတိ ယိရူၑာလမ္နဂရာဒ် အာဂတာ ယိဟူဒီယလောကာသ္တံ စတုရ္ဒိၑိ သံဝေၐ္ဋျ တသျ ဝိရုဒ္ဓံ ဗဟူန် မဟာဒေါၐာန် ဥတ္ထာပိတဝန္တး ကိန္တု တေၐာံ ကိမပိ ပြမာဏံ ဒါတုံ န ၑက္နုဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 paulE samupasthitE sati yirUzAlamnagarAd AgatA yihUdIyalOkAstaM caturdizi saMvESTya tasya viruddhaM bahUn mahAdOSAn utthApitavantaH kintu tESAM kimapi pramANaM dAtuM na zaknuvantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 પૌલે સમુપસ્થિતે સતિ યિરૂશાલમ્નગરાદ્ આગતા યિહૂદીયલોકાસ્તં ચતુર્દિશિ સંવેષ્ટ્ય તસ્ય વિરુદ્ધં બહૂન્ મહાદોષાન્ ઉત્થાપિતવન્તઃ કિન્તુ તેષાં કિમપિ પ્રમાણં દાતું ન શક્નુવન્તઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 25:7
16 अन्तरसन्दर्भाः  

अपरं यिरूशालम्नगरीयाः कतिपया अध्यापकाः फिरूशिनश्च यीशोः समीपमागत्य कथयामासुः,


अथ प्रधानयाजका अध्यापकाश्च प्रोत्तिष्ठन्तः साहसेन तमपवदितुं प्रारेभिरे।


स्वमभिषिक्तं राजानं वदन्तं कैमरराजाय करदानं निषेधन्तं राज्यविपर्य्ययं कुर्त्तुं प्रवर्त्तमानम् एन प्राप्ता वयं।


प्रोच्चैः प्रावोचन्, हे इस्रायेल्लोकाः सर्व्वे साहाय्यं कुरुत। यो मनुज एतेषां लोकानां मूसाव्यवस्थाया एतस्य स्थानस्यापि विपरीतं सर्व्वत्र सर्व्वान् शिक्षयति स एषः; विशेषतः स भिन्नदेशीयलोकान् मन्दिरम् आनीय पवित्रस्थानमेतद् अपवित्रमकरोत्।


इदानीं यस्मिन् यस्मिन् माम् अपवदन्ते तस्य किमपि प्रमाणं दातुं न शक्नुवन्ति।


तदा फीष्टः कथितवान् हे राजन् आग्रिप्प हे उपस्थिताः सर्व्वे लोका यिरूशालम्नगरे यिहूदीयलोकसमूहो यस्मिन् मानुषे मम समीपे निवेदनं कृत्वा प्रोच्चैः कथामिमां कथितवान् पुनरल्पकालमपि तस्य जीवनं नोचितं तमेतं मानुषं पश्यत।


अपरं भिन्नजातीयलोकानां परित्राणार्थं तेषां मध्ये सुसंवादघोषणाद् अस्मान् प्रतिषेधन्ति चेत्थं स्वीयपापानां परिमाणम् उत्तरोत्तरं पूरयन्ति, किन्तु तेषाम् अन्तकारी क्रोधस्तान् उपक्रमते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्