Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 25:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 तदा पौलो महाराजस्य निकटे विचारितो भवितुं प्रार्थयत, तस्माद् यावत्कालं तं कैसरस्य समीपं प्रेषयितुं न शक्नोमि तावत्कालं तमत्र स्थापयितुम् आदिष्टवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তদা পৌলো মহাৰাজস্য নিকটে ৱিচাৰিতো ভৱিতুং প্ৰাৰ্থযত, তস্মাদ্ যাৱৎকালং তং কৈসৰস্য সমীপং প্ৰেষযিতুং ন শক্নোমি তাৱৎকালং তমত্ৰ স্থাপযিতুম্ আদিষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তদা পৌলো মহারাজস্য নিকটে ৱিচারিতো ভৱিতুং প্রার্থযত, তস্মাদ্ যাৱৎকালং তং কৈসরস্য সমীপং প্রেষযিতুং ন শক্নোমি তাৱৎকালং তমত্র স্থাপযিতুম্ আদিষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဒါ ပေါ်လော မဟာရာဇသျ နိကဋေ ဝိစာရိတော ဘဝိတုံ ပြာရ္ထယတ, တသ္မာဒ် ယာဝတ္ကာလံ တံ ကဲသရသျ သမီပံ ပြေၐယိတုံ န ၑက္နောမိ တာဝတ္ကာလံ တမတြ သ္ထာပယိတုမ် အာဒိၐ္ဋဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tadA paulO mahArAjasya nikaTE vicAritO bhavituM prArthayata, tasmAd yAvatkAlaM taM kaisarasya samIpaM prESayituM na zaknOmi tAvatkAlaM tamatra sthApayitum AdiSTavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 તદા પૌલો મહારાજસ્ય નિકટે વિચારિતો ભવિતું પ્રાર્થયત, તસ્માદ્ યાવત્કાલં તં કૈસરસ્ય સમીપં પ્રેષયિતું ન શક્નોમિ તાવત્કાલં તમત્ર સ્થાપયિતુમ્ આદિષ્ટવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 25:21
7 अन्तरसन्दर्भाः  

अतः कैसरभूपाय करोऽस्माकं दातव्यो न वा? अत्र भवता किं बुध्यते? तद् अस्मान् वदतु।


अपरञ्च तस्मिन् काले राज्यस्य सर्व्वेषां लोकानां नामानि लेखयितुम् अगस्तकैसर आज्ञापयामास।


तत आग्रिप्पः फीष्टम् अवदत्, यद्येष मानुषः कैसरस्य निकटे विचारितो भवितुं न प्रार्थयिष्यत् तर्हि मुक्तो भवितुम् अशक्ष्यत्।


किन्तु यिहूदिलोकानाम् आपत्त्या मया कैसरराजस्य समीपे विचारस्य प्रार्थना कर्त्तव्या जाता नोचेत् निजदेशीयलोकान् प्रति मम कोप्यभियोगो नास्ति।


मम प्रथमप्रत्युत्तरसमये कोऽपि मम सहायो नाभवत् सर्व्वे मां पर्य्यत्यजन् तान् प्रति तस्य दोषस्य गणना न भूयात्;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्