Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 तदा फीलिक्ष एतां कथां श्रुत्वा तन्मतस्य विशेषवृत्तान्तं विज्ञातुं विचारं स्थगितं कृत्वा कथितवान् लुषिये सहस्रसेनापतौ समायाते सति युष्माकं विचारम् अहं निष्पादयिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদা ফীলিক্ষ এতাং কথাং শ্ৰুৎৱা তন্মতস্য ৱিশেষৱৃত্তান্তং ৱিজ্ঞাতুং ৱিচাৰং স্থগিতং কৃৎৱা কথিতৱান্ লুষিযে সহস্ৰসেনাপতৌ সমাযাতে সতি যুষ্মাকং ৱিচাৰম্ অহং নিষ্পাদযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদা ফীলিক্ষ এতাং কথাং শ্রুৎৱা তন্মতস্য ৱিশেষৱৃত্তান্তং ৱিজ্ঞাতুং ৱিচারং স্থগিতং কৃৎৱা কথিতৱান্ লুষিযে সহস্রসেনাপতৌ সমাযাতে সতি যুষ্মাকং ৱিচারম্ অহং নিষ্পাদযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒါ ဖီလိက္ၐ ဧတာံ ကထာံ ၑြုတွာ တန္မတသျ ဝိၑေၐဝၖတ္တာန္တံ ဝိဇ္ဉာတုံ ဝိစာရံ သ္ထဂိတံ ကၖတွာ ကထိတဝါန် လုၐိယေ သဟသြသေနာပတော် သမာယာတေ သတိ ယုၐ္မာကံ ဝိစာရမ် အဟံ နိၐ္ပာဒယိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tadA phIlikSa EtAM kathAM zrutvA tanmatasya vizESavRttAntaM vijnjAtuM vicAraM sthagitaM kRtvA kathitavAn luSiyE sahasrasEnApatau samAyAtE sati yuSmAkaM vicAram ahaM niSpAdayiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 તદા ફીલિક્ષ એતાં કથાં શ્રુત્વા તન્મતસ્ય વિશેષવૃત્તાન્તં વિજ્ઞાતું વિચારં સ્થગિતં કૃત્વા કથિતવાન્ લુષિયે સહસ્રસેનાપતૌ સમાયાતે સતિ યુષ્માકં વિચારમ્ અહં નિષ્પાદયિષ્યામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:22
11 अन्तरसन्दर्भाः  

तदानीं हेरोद् राजा तान् ज्योतिर्व्विदो गोपनम् आहूय सा तारका कदा दृष्टाभवत् , तद् विनिश्चयामास।


ते स्वैः सार्द्धं पुनः कतिपयदिनानि स्थातुं तं व्यनयन्, स तदनुररीकृत्य कथामेतां कथितवान्,


किन्त्वेतस्य विरोधस्योत्तरं येन दातुं शक्नुम् एतादृशस्य कस्यचित् कारणस्याभावाद् अद्यतनघटनाहेतो राजद्रोहिणामिवास्माकम् अभियोगो भविष्यतीति शङ्का विद्यते।


अधिपतौ कथां कथयितुं पौलं प्रतीङ्गितं कृतवति स कथितवान् भवान् बहून् वत्सरान् यावद् एतद्देशस्य शासनं करोतीति विज्ञाय प्रत्युत्तरं दातुम् अक्षोभोऽभवम्।


किन्तु भविष्यद्वाक्यग्रन्थे व्यवस्थाग्रन्थे च या या कथा लिखितास्ते तासु सर्व्वासु विश्वस्य यन्मतम् इमे विधर्म्मं जानन्ति तन्मतानुसारेणाहं निजपितृपुरुषाणाम् ईश्वरम् आराधयामीत्यहं भवतः समक्षम् अङ्गीकरोमि।


अल्पदिनात् परं फीलिक्षोऽधिपति र्द्रुषिल्लानाम्ना यिहूदीयया स्वभार्य्यया सहागत्य पौलमाहूय तस्य मुखात् ख्रीष्टधर्म्मस्य वृत्तान्तम् अश्रौषीत्।


स मन्दिरमपि अशुचि कर्त्तुं चेष्टितवान्; इति कारणाद् वयम् एनं धृत्वा स्वव्यवस्थानुसारेण विचारयितुं प्रावर्त्तामहि;


किन्तु श्रीयुक्तस्य समीपम् एतस्मिन् किं लेखनीयम् इत्यस्य कस्यचिन् निर्णयस्य न जातत्वाद् एतस्य विचारे सति यथाहं लेखितुं किञ्चन निश्चितं प्राप्नोमि तदर्थं युष्माकं समक्षं विशेषतो हे आग्रिप्पराज भवतः समक्षम् एतम् आनये।


यतो यिहूदीयलोकानां मध्ये या या रीतिः सूक्ष्मविचाराश्च सन्ति तेषु भवान् विज्ञतमः; अतएव प्रार्थये धैर्य्यमवलम्ब्य मम निवेदनं शृणोतु।


स्त्रियं पुरुषञ्च तन्मतग्राहिणं यं कञ्चित् पश्यति तान् धृत्वा बद्ध्वा यिरूशालमम् आनयतीत्याशयेन दम्मेषक्नगरीयं धर्म्मसमाजान् प्रति पत्रं याचितवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्