Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 ततः परस्परम् अतिशयकोलाहले समुपस्थिते फिरूशिनां पक्षीयाः सभास्था अध्यापकाः प्रतिपक्षा उत्तिष्ठन्तो ऽकथयन्, एतस्य मानवस्य कमपि दोषं न पश्यामः; यदि कश्चिद् आत्मा वा कश्चिद् दूत एनं प्रत्यादिशत् तर्हि वयम् ईश्वरस्य प्रातिकूल्येन न योत्स्यामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ পৰস্পৰম্ অতিশযকোলাহলে সমুপস্থিতে ফিৰূশিনাং পক্ষীযাঃ সভাস্থা অধ্যাপকাঃ প্ৰতিপক্ষা উত্তিষ্ঠন্তো ঽকথযন্, এতস্য মানৱস্য কমপি দোষং ন পশ্যামঃ; যদি কশ্চিদ্ আত্মা ৱা কশ্চিদ্ দূত এনং প্ৰত্যাদিশৎ তৰ্হি ৱযম্ ঈশ্ৱৰস্য প্ৰাতিকূল্যেন ন যোৎস্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ পরস্পরম্ অতিশযকোলাহলে সমুপস্থিতে ফিরূশিনাং পক্ষীযাঃ সভাস্থা অধ্যাপকাঃ প্রতিপক্ষা উত্তিষ্ঠন্তো ঽকথযন্, এতস্য মানৱস্য কমপি দোষং ন পশ্যামঃ; যদি কশ্চিদ্ আত্মা ৱা কশ্চিদ্ দূত এনং প্রত্যাদিশৎ তর্হি ৱযম্ ঈশ্ৱরস্য প্রাতিকূল্যেন ন যোৎস্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး ပရသ္ပရမ် အတိၑယကောလာဟလေ သမုပသ္ထိတေ ဖိရူၑိနာံ ပက္ၐီယား သဘာသ္ထာ အဓျာပကား ပြတိပက္ၐာ ဥတ္တိၐ္ဌန္တော 'ကထယန်, ဧတသျ မာနဝသျ ကမပိ ဒေါၐံ န ပၑျာမး; ယဒိ ကၑ္စိဒ် အာတ္မာ ဝါ ကၑ္စိဒ် ဒူတ ဧနံ ပြတျာဒိၑတ် တရှိ ဝယမ် ဤၑွရသျ ပြာတိကူလျေန န ယောတ္သျာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH parasparam atizayakOlAhalE samupasthitE phirUzinAM pakSIyAH sabhAsthA adhyApakAH pratipakSA uttiSThantO 'kathayan, Etasya mAnavasya kamapi dOSaM na pazyAmaH; yadi kazcid AtmA vA kazcid dUta EnaM pratyAdizat tarhi vayam Izvarasya prAtikUlyEna na yOtsyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તતઃ પરસ્પરમ્ અતિશયકોલાહલે સમુપસ્થિતે ફિરૂશિનાં પક્ષીયાઃ સભાસ્થા અધ્યાપકાઃ પ્રતિપક્ષા ઉત્તિષ્ઠન્તો ઽકથયન્, એતસ્ય માનવસ્ય કમપિ દોષં ન પશ્યામઃ; યદિ કશ્ચિદ્ આત્મા વા કશ્ચિદ્ દૂત એનં પ્રત્યાદિશત્ તર્હિ વયમ્ ઈશ્વરસ્ય પ્રાતિકૂલ્યેન ન યોત્સ્યામઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:9
23 अन्तरसन्दर्भाः  

तदा स करमञ्चायिभिः पापिभिश्च सह खादति, तद् दृष्ट्वाध्यापकाः फिरूशिनश्च तस्य शिष्यानूचुः करमञ्चायिभिः पापिभिश्च सहायं कुतो भुंक्ते पिवति च?


ततः स तृतीयवारं जगाद कुतः? स किं कर्म्म कृतवान्? नाहमस्य कमपि वधापराधं प्राप्तः केवलं ताडयित्वामुं त्यजामि।


तदा पीलातः प्रधानयाजकादिलोकान् जगाद्, अहमेतस्य कमप्यपराधं नाप्तवान्।


तस्मात् कारणात् चण्डालानां पापिलोकानाञ्च सङ्गे यूयं कुतो भंग्ध्वे पिवथ चेति कथां कथयित्वा फिरूशिनोऽध्यापकाश्च तस्य शिष्यैः सह वाग्युद्धं कर्त्तुमारेभिरे।


तच्श्रुत्वा समीपस्थलोकानां केचिद् अवदन् मेघोऽगर्जीत्, केचिद् अवदन् स्वर्गीयदूतोऽनेन सह कथामचकथत्।


अतः प्रभा यीशुख्रीष्टे प्रत्ययकारिणो ये वयम् अस्मभ्यम् ईश्वरो यद् दत्तवान् तत् तेभ्यो लोकेभ्योपि दत्तवान् ततः कोहं? किमहम् ईश्वरं वारयितुं शक्नोमि?


किन्तु गच्छन् तन्नगरस्य समीपं प्राप्तवान् तदा द्वितीयप्रहरवेलायां सत्याम् अकस्माद् गगणान्निर्गत्य महती दीप्ति र्मम चतुर्दिशि प्रकाशितवती।


ततो मयि भूमौै पतिते सति, हे शौल हे शौल कुतो मां ताडयसि? माम्प्रति भाषित एतादृश एको रवोपि मया श्रुतः।


ततस्तेषां व्यवस्थाया विरुद्धया कयाचन कथया सोऽपवादितोऽभवत्, किन्तु स शृङ्खलबन्धनार्हो वा प्राणनाशार्हो भवतीदृशः कोप्यपराधो मयास्य न दृष्टः।


यतः सिदूकिलोका उत्थानं स्वर्गीयदूता आत्मानश्च सर्व्वेषाम् एतेषां कमपि न मन्यन्ते, किन्तु फिरूशिनः सर्व्वम् अङ्गीकुर्व्वन्ति।


किन्त्वेष जनः प्राणनाशर्हं किमपि कर्म्म न कृतवान् इत्यजानां तथापि स महाराजस्य सन्निधौ विचारितो भवितुं प्रार्थयत तस्मात् तस्य समीपं तं प्रेषयितुं मतिमकरवम्।


गोपने परस्परं विविच्य कथितवन्त एष जनो बन्धनार्हं प्राणहननार्हं वा किमपि कर्म्म नाकरोत्।


यतो यस्येश्वरस्य लोकोऽहं यञ्चाहं परिचरामि तदीय एको दूतो ह्यो रात्रौ ममान्तिके तिष्ठन् कथितवान्,


यदीश्वरादभवत् तर्हि यूयं तस्यान्यथा कर्त्तुं न शक्ष्यथ, वरम् ईश्वररोधका भविष्यथ।


पश्चात् हे शौल हे शौल कुतो मां ताडयसि? स्वं प्रति प्रोक्तम् एतं शब्दं श्रुत्वा


वयं किं प्रभुं स्पर्द्धिष्यामहे? वयं किं तस्माद् बलवन्तः?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्