Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 इति कथायां कथितायां फिरूशिसिदूकिनोः परस्परं भिन्नवाक्यत्वात् सभाया मध्ये द्वौ संघौ जातौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ইতি কথাযাং কথিতাযাং ফিৰূশিসিদূকিনোঃ পৰস্পৰং ভিন্নৱাক্যৎৱাৎ সভাযা মধ্যে দ্ৱৌ সংঘৌ জাতৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ইতি কথাযাং কথিতাযাং ফিরূশিসিদূকিনোঃ পরস্পরং ভিন্নৱাক্যৎৱাৎ সভাযা মধ্যে দ্ৱৌ সংঘৌ জাতৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဣတိ ကထာယာံ ကထိတာယာံ ဖိရူၑိသိဒူကိနေား ပရသ္ပရံ ဘိန္နဝါကျတွာတ် သဘာယာ မဓျေ ဒွေါ် သံဃော် ဇာတော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 iti kathAyAM kathitAyAM phirUzisidUkinOH parasparaM bhinnavAkyatvAt sabhAyA madhyE dvau saMghau jAtau|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 ઇતિ કથાયાં કથિતાયાં ફિરૂશિસિદૂકિનોઃ પરસ્પરં ભિન્નવાક્યત્વાત્ સભાયા મધ્યે દ્વૌ સંઘૌ જાતૌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:7
6 अन्तरसन्दर्भाः  

पितृमातृश्चश्रूभिः साकं सुतसुताबधू र्विरोधयितुञ्चागतेास्मि।


किन्तु कियन्तो लोका यिहूदीयानां सपक्षाः कियन्तो लोकाः प्रेरितानां सपक्षा जाताः, अतो नागरिकजननिवहमध्ये भिन्नवाक्यत्वम् अभवत्।


अनन्तरं पौलस्तेषाम् अर्द्धं सिदूकिलोका अर्द्धं फिरूशिलोका इति दृष्ट्वा प्रोच्चैः सभास्थलोकान् अवदत् हे भ्रातृगण अहं फिरूशिमतावलम्बी फिरूशिनः सत्नानश्च, मृतलोकानाम् उत्थाने प्रत्याशाकरणाद् अहमपवादितोस्मि।


यतः सिदूकिलोका उत्थानं स्वर्गीयदूता आत्मानश्च सर्व्वेषाम् एतेषां कमपि न मन्यन्ते, किन्तु फिरूशिनः सर्व्वम् अङ्गीकुर्व्वन्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्