Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 अनन्तरं पौलस्तेषाम् अर्द्धं सिदूकिलोका अर्द्धं फिरूशिलोका इति दृष्ट्वा प्रोच्चैः सभास्थलोकान् अवदत् हे भ्रातृगण अहं फिरूशिमतावलम्बी फिरूशिनः सत्नानश्च, मृतलोकानाम् उत्थाने प्रत्याशाकरणाद् अहमपवादितोस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অনন্তৰং পৌলস্তেষাম্ অৰ্দ্ধং সিদূকিলোকা অৰ্দ্ধং ফিৰূশিলোকা ইতি দৃষ্ট্ৱা প্ৰোচ্চৈঃ সভাস্থলোকান্ অৱদৎ হে ভ্ৰাতৃগণ অহং ফিৰূশিমতাৱলম্বী ফিৰূশিনঃ সত্নানশ্চ, মৃতলোকানাম্ উত্থানে প্ৰত্যাশাকৰণাদ্ অহমপৱাদিতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অনন্তরং পৌলস্তেষাম্ অর্দ্ধং সিদূকিলোকা অর্দ্ধং ফিরূশিলোকা ইতি দৃষ্ট্ৱা প্রোচ্চৈঃ সভাস্থলোকান্ অৱদৎ হে ভ্রাতৃগণ অহং ফিরূশিমতাৱলম্বী ফিরূশিনঃ সত্নানশ্চ, মৃতলোকানাম্ উত্থানে প্রত্যাশাকরণাদ্ অহমপৱাদিতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အနန္တရံ ပေါ်လသ္တေၐာမ် အရ္ဒ္ဓံ သိဒူကိလောကာ အရ္ဒ္ဓံ ဖိရူၑိလောကာ ဣတိ ဒၖၐ္ဋွာ ပြောစ္စဲး သဘာသ္ထလောကာန် အဝဒတ် ဟေ ဘြာတၖဂဏ အဟံ ဖိရူၑိမတာဝလမ္ဗီ ဖိရူၑိနး သတ္နာနၑ္စ, မၖတလောကာနာမ် ဥတ္ထာနေ ပြတျာၑာကရဏာဒ် အဟမပဝါဒိတောသ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 anantaraM paulastESAm arddhaM sidUkilOkA arddhaM phirUzilOkA iti dRSTvA prOccaiH sabhAsthalOkAn avadat hE bhrAtRgaNa ahaM phirUzimatAvalambI phirUzinaH satnAnazca, mRtalOkAnAm utthAnE pratyAzAkaraNAd ahamapavAditOsmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 અનન્તરં પૌલસ્તેષામ્ અર્દ્ધં સિદૂકિલોકા અર્દ્ધં ફિરૂશિલોકા ઇતિ દૃષ્ટ્વા પ્રોચ્ચૈઃ સભાસ્થલોકાન્ અવદત્ હે ભ્રાતૃગણ અહં ફિરૂશિમતાવલમ્બી ફિરૂશિનઃ સત્નાનશ્ચ, મૃતલોકાનામ્ ઉત્થાને પ્રત્યાશાકરણાદ્ અહમપવાદિતોસ્મિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:6
17 अन्तरसन्दर्भाः  

पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत।


तस्मिन्नहनि सिदूकिनोऽर्थात् श्मशानात् नोत्थास्यन्तीति वाक्यं ये वदन्ति, ते यीशेारन्तिकम् आगत्य पप्रच्छुः,


अपरं बहून् फिरूशिनः सिदूकिनश्च मनुजान् मंक्तुं स्वसमीपम् आगच्छ्तो विलोक्य स तान् अभिदधौ, रे रे भुजगवंशा आगामीनः कोपात् पलायितुं युष्मान् कश्चेतितवान्?


पश्चात् सोऽकथयद् अहं यिहूदीय इति निश्चयः किलिकियादेशस्य तार्षनगरं मम जन्मभूमिः,एतन्नगरीयस्य गमिलीयेलनाम्नोऽध्यापकस्य शिष्यो भूत्वा पूर्व्वपुरुषाणां विधिव्यवस्थानुसारेण सम्पूर्णरूपेण शिक्षितोऽभवम् इदानीन्तना यूयं यादृशा भवथ तादृशोऽहमपीश्वरसेवायाम् उद्योगी जातः।


यिहूदीयलोकाः पौलं कुतोऽपवदन्ते तस्य वृत्तान्तं ज्ञातुं वाञ्छन् सहस्रसेनापतिः परेऽहनि पौलं बन्धनात् मोचयित्वा प्रधानयाजकान् महासभायाः सर्व्वलोकाश्च समुपस्थातुम् आदिश्य तेषां सन्निधौ पौलम् अवरोह्य स्थापितवान्।


महायाजकः सभासदः प्राचीनलोकाश्च ममैतस्याः कथायाः प्रमाणं दातुं शक्नुवन्ति, यस्मात् तेषां समीपाद् दम्मेषकनगरनिवासिभ्रातृगणार्थम् आज्ञापत्राणि गृहीत्वा ये तत्र स्थितास्तान् दण्डयितुं यिरूशालमम् आनयनार्थं दम्मेषकनगरं गतोस्मि।


सभासद्लोकान् प्रति पौलोऽनन्यदृष्ट्या पश्यन् अकथयत्, हे भ्रातृगणा अद्य यावत् सरलेन सर्व्वान्तःकरणेनेश्वरस्य साक्षाद् आचरामि।


अतएव साम्प्रतं सभासद्लोकैः सह वयं तस्मिन् कञ्चिद् विशेषविचारं करिष्यामस्तदर्थं भवान् श्वो ऽस्माकं समीपं तम् आनयत्विति सहस्रसेनापतये निवेदनं कुरुत तेन युष्माकं समीपं उपस्थितेः पूर्व्वं वयं तं हन्तु सज्जिष्याम।


ततः सोकथयत्, यिहूदीयलाकाः पौले कमपि विशेषविचारं छलं कृत्वा तं सभां नेतुं भवतः समीपे निवेदयितुं अमन्त्रयन्।


इति कथायां कथितायां फिरूशिसिदूकिनोः परस्परं भिन्नवाक्यत्वात् सभाया मध्ये द्वौ संघौ जातौ।


धार्म्मिकाणाम् अधार्म्मिकाणाञ्च प्रमीतलोकानामेवोत्थानं भविष्यतीति कथामिमे स्वीकुर्व्वन्ति तथाहमपि तस्मिन् ईश्वरे प्रत्याशां करोमि;


तेषां मध्ये तिष्ठन्नहं यामिमां कथामुच्चैः स्वरेण कथितवान् तदन्यो मम कोपि दोषोऽलभ्यत न वेति वरम् एते समुपस्थितलोका वदन्तु।


एतत्कारणाद् अहं युष्मान् द्रष्टुं संलपितुञ्चाहूयम् इस्रायेल्वशीयानां प्रत्याशाहेतोहम् एतेन शुङ्खलेन बद्धोऽभवम्।


यतोऽहम् अष्टमदिवसे त्वक्छेदप्राप्त इस्रायेल्वंशीयो बिन्यामीनगोष्ठीय इब्रिकुलजात इब्रियो व्यवस्थाचरणे फिरूशी


यूयं तस्या भाविसम्पदो वार्त्तां यया सुसंवादरूपिण्या सत्यवाण्या ज्ञापिताः


सा प्रत्याशास्माकं मनोनौकाया अचलो लङ्गरो भूत्वा विच्छेदकवस्त्रस्याभ्यन्तरं प्रविष्टा।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्