Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:30 - सत्यवेदः। Sanskrit NT in Devanagari

30 तथापि मनुष्यस्यास्य वधार्थं यिहूदीया घातकाइव सज्जिता एतां वार्त्तां श्रुत्वा तत्क्षणात् तव समीपमेनं प्रेषितवान् अस्यापवादकांश्च तव समीपं गत्वापवदितुम् आज्ञापयम्। भवतः कुशलं भूयात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তথাপি মনুষ্যস্যাস্য ৱধাৰ্থং যিহূদীযা ঘাতকাইৱ সজ্জিতা এতাং ৱাৰ্ত্তাং শ্ৰুৎৱা তৎক্ষণাৎ তৱ সমীপমেনং প্ৰেষিতৱান্ অস্যাপৱাদকাংশ্চ তৱ সমীপং গৎৱাপৱদিতুম্ আজ্ঞাপযম্| ভৱতঃ কুশলং ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তথাপি মনুষ্যস্যাস্য ৱধার্থং যিহূদীযা ঘাতকাইৱ সজ্জিতা এতাং ৱার্ত্তাং শ্রুৎৱা তৎক্ষণাৎ তৱ সমীপমেনং প্রেষিতৱান্ অস্যাপৱাদকাংশ্চ তৱ সমীপং গৎৱাপৱদিতুম্ আজ্ঞাপযম্| ভৱতঃ কুশলং ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တထာပိ မနုၐျသျာသျ ဝဓာရ္ထံ ယိဟူဒီယာ ဃာတကာဣဝ သဇ္ဇိတာ ဧတာံ ဝါရ္တ္တာံ ၑြုတွာ တတ္က္ၐဏာတ် တဝ သမီပမေနံ ပြေၐိတဝါန် အသျာပဝါဒကာံၑ္စ တဝ သမီပံ ဂတွာပဝဒိတုမ် အာဇ္ဉာပယမ်၊ ဘဝတး ကုၑလံ ဘူယာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tathApi manuSyasyAsya vadhArthaM yihUdIyA ghAtakAiva sajjitA EtAM vArttAM zrutvA tatkSaNAt tava samIpamEnaM prESitavAn asyApavAdakAMzca tava samIpaM gatvApavaditum AjnjApayam| bhavataH kuzalaM bhUyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 તથાપિ મનુષ્યસ્યાસ્ય વધાર્થં યિહૂદીયા ઘાતકાઇવ સજ્જિતા એતાં વાર્ત્તાં શ્રુત્વા તત્ક્ષણાત્ તવ સમીપમેનં પ્રેષિતવાન્ અસ્યાપવાદકાંશ્ચ તવ સમીપં ગત્વાપવદિતુમ્ આજ્ઞાપયમ્| ભવતઃ કુશલં ભૂયાત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:30
11 अन्तरसन्दर्भाः  

अतएव तेभ्यः सर्व्वेभ्यः स्वेषु रक्षितेषु यूयं भद्रं कर्म्म करिष्यथ। युष्माकं मङ्गलं भूयात्।


दिने समुपस्थिते सति कियन्तो यिहूदीयलोका एकमन्त्रणाः सन्तः पौलं न हत्वा भोजनपाने करिष्याम इति शपथेन स्वान् अबध्नन्।


ततः सोकथयत्, यिहूदीयलाकाः पौले कमपि विशेषविचारं छलं कृत्वा तं सभां नेतुं भवतः समीपे निवेदयितुं अमन्त्रयन्।


सैन्यगण आज्ञानुसारेण पौलं गृहीत्वा तस्यां रजन्याम् आन्तिपात्रिनगरम् आनयत्।


तवापवादकगण आगते तव कथां श्रोष्यामि। हेरोद्राजगृहे तं स्थापयितुम् आदिष्टवान्।


ममोपरि यदि काचिदपवादकथास्ति तर्हि भवतः समीपम् उपस्थाय तेषामेव साक्ष्यदानम् उचितम्।


ततोहम् इत्युत्तरम् अवदं यावद् अपोदितो जनः स्वापवादकान् साक्षात् कृत्वा स्वस्मिन् योऽपराध आरोपितस्तस्य प्रत्युत्तरं दातुं सुयोगं न प्राप्नोति, तावत्कालं कस्यापि मानुषस्य प्राणनाशाज्ञापनं रोमिलोकानां रीति र्नहि।


किन्तु शौलस्तेषामेतस्या मन्त्रणाया वार्त्तां प्राप्तवान्। ते तं हन्तुं तु दिवानिशं गुप्ताः सन्तो नगरस्य द्वारेऽतिष्ठन्;


हे भ्रातरः, शेषे वदामि यूयम् आनन्दत सिद्धा भवत परस्परं प्रबोधयत, एकमनसो भवत प्रणयभावम् आचरत। प्रेमशान्त्योराकर ईश्वरो युष्माकं सहायो भूयात्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्