Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 ततः सोकथयत्, यिहूदीयलाकाः पौले कमपि विशेषविचारं छलं कृत्वा तं सभां नेतुं भवतः समीपे निवेदयितुं अमन्त्रयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ততঃ সোকথযৎ, যিহূদীযলাকাঃ পৌলে কমপি ৱিশেষৱিচাৰং ছলং কৃৎৱা তং সভাং নেতুং ভৱতঃ সমীপে নিৱেদযিতুং অমন্ত্ৰযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ততঃ সোকথযৎ, যিহূদীযলাকাঃ পৌলে কমপি ৱিশেষৱিচারং ছলং কৃৎৱা তং সভাং নেতুং ভৱতঃ সমীপে নিৱেদযিতুং অমন্ত্রযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတး သောကထယတ်, ယိဟူဒီယလာကား ပေါ်လေ ကမပိ ဝိၑေၐဝိစာရံ ဆလံ ကၖတွာ တံ သဘာံ နေတုံ ဘဝတး သမီပေ နိဝေဒယိတုံ အမန္တြယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tataH sOkathayat, yihUdIyalAkAH paulE kamapi vizESavicAraM chalaM kRtvA taM sabhAM nEtuM bhavataH samIpE nivEdayituM amantrayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 તતઃ સોકથયત્, યિહૂદીયલાકાઃ પૌલે કમપિ વિશેષવિચારં છલં કૃત્વા તં સભાં નેતું ભવતઃ સમીપે નિવેદયિતું અમન્ત્રયન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:20
8 अन्तरसन्दर्भाः  

यिहूदीयलोकाः पौलं कुतोऽपवदन्ते तस्य वृत्तान्तं ज्ञातुं वाञ्छन् सहस्रसेनापतिः परेऽहनि पौलं बन्धनात् मोचयित्वा प्रधानयाजकान् महासभायाः सर्व्वलोकाश्च समुपस्थातुम् आदिश्य तेषां सन्निधौ पौलम् अवरोह्य स्थापितवान्।


सभासद्लोकान् प्रति पौलोऽनन्यदृष्ट्या पश्यन् अकथयत्, हे भ्रातृगणा अद्य यावत् सरलेन सर्व्वान्तःकरणेनेश्वरस्य साक्षाद् आचरामि।


तदा सहस्रसेनापतिस्तस्य हस्तं धृत्वा निर्जनस्थानं नीत्वा पृष्ठवान् तव किं निवेदनं? तत् कथय।


तथापि मनुष्यस्यास्य वधार्थं यिहूदीया घातकाइव सज्जिता एतां वार्त्तां श्रुत्वा तत्क्षणात् तव समीपमेनं प्रेषितवान् अस्यापवादकांश्च तव समीपं गत्वापवदितुम् आज्ञापयम्। भवतः कुशलं भूयात्।


अनन्तरं पौलस्तेषाम् अर्द्धं सिदूकिलोका अर्द्धं फिरूशिलोका इति दृष्ट्वा प्रोच्चैः सभास्थलोकान् अवदत् हे भ्रातृगण अहं फिरूशिमतावलम्बी फिरूशिनः सत्नानश्च, मृतलोकानाम् उत्थाने प्रत्याशाकरणाद् अहमपवादितोस्मि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्