Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 अतएव साम्प्रतं सभासद्लोकैः सह वयं तस्मिन् कञ्चिद् विशेषविचारं करिष्यामस्तदर्थं भवान् श्वो ऽस्माकं समीपं तम् आनयत्विति सहस्रसेनापतये निवेदनं कुरुत तेन युष्माकं समीपं उपस्थितेः पूर्व्वं वयं तं हन्तु सज्जिष्याम।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অতএৱ সাম্প্ৰতং সভাসদ্লোকৈঃ সহ ৱযং তস্মিন্ কঞ্চিদ্ ৱিশেষৱিচাৰং কৰিষ্যামস্তদৰ্থং ভৱান্ শ্ৱো ঽস্মাকং সমীপং তম্ আনযৎৱিতি সহস্ৰসেনাপতযে নিৱেদনং কুৰুত তেন যুষ্মাকং সমীপং উপস্থিতেঃ পূৰ্ৱ্ৱং ৱযং তং হন্তু সজ্জিষ্যাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অতএৱ সাম্প্রতং সভাসদ্লোকৈঃ সহ ৱযং তস্মিন্ কঞ্চিদ্ ৱিশেষৱিচারং করিষ্যামস্তদর্থং ভৱান্ শ্ৱো ঽস্মাকং সমীপং তম্ আনযৎৱিতি সহস্রসেনাপতযে নিৱেদনং কুরুত তেন যুষ্মাকং সমীপং উপস্থিতেঃ পূর্ৱ্ৱং ৱযং তং হন্তু সজ্জিষ্যাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အတဧဝ သာမ္ပြတံ သဘာသဒ္လေါကဲး သဟ ဝယံ တသ္မိန် ကဉ္စိဒ် ဝိၑေၐဝိစာရံ ကရိၐျာမသ္တဒရ္ထံ ဘဝါန် ၑွော 'သ္မာကံ သမီပံ တမ် အာနယတွိတိ သဟသြသေနာပတယေ နိဝေဒနံ ကုရုတ တေန ယုၐ္မာကံ သမီပံ ဥပသ္ထိတေး ပူရွွံ ဝယံ တံ ဟန္တု သဇ္ဇိၐျာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 ataEva sAmprataM sabhAsadlOkaiH saha vayaM tasmin kanjcid vizESavicAraM kariSyAmastadarthaM bhavAn zvO 'smAkaM samIpaM tam Anayatviti sahasrasEnApatayE nivEdanaM kuruta tEna yuSmAkaM samIpaM upasthitEH pUrvvaM vayaM taM hantu sajjiSyAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 અતએવ સામ્પ્રતં સભાસદ્લોકૈઃ સહ વયં તસ્મિન્ કઞ્ચિદ્ વિશેષવિચારં કરિષ્યામસ્તદર્થં ભવાન્ શ્વો ઽસ્માકં સમીપં તમ્ આનયત્વિતિ સહસ્રસેનાપતયે નિવેદનં કુરુત તેન યુષ્માકં સમીપં ઉપસ્થિતેઃ પૂર્વ્વં વયં તં હન્તુ સજ્જિષ્યામ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:15
14 अन्तरसन्दर्भाः  

तदा सैन्यगणः सेनापति र्यिहूदीयानां पदातयश्च यीशुं घृत्वा बद्ध्वा हानन्नाम्नः कियफाः श्वशुरस्य समीपं प्रथमम् अनयन्।


यिहूदीयलोकाः पौलं कुतोऽपवदन्ते तस्य वृत्तान्तं ज्ञातुं वाञ्छन् सहस्रसेनापतिः परेऽहनि पौलं बन्धनात् मोचयित्वा प्रधानयाजकान् महासभायाः सर्व्वलोकाश्च समुपस्थातुम् आदिश्य तेषां सन्निधौ पौलम् अवरोह्य स्थापितवान्।


सभासद्लोकान् प्रति पौलोऽनन्यदृष्ट्या पश्यन् अकथयत्, हे भ्रातृगणा अद्य यावत् सरलेन सर्व्वान्तःकरणेनेश्वरस्य साक्षाद् आचरामि।


अनन्तरं पौलस्तेषाम् अर्द्धं सिदूकिलोका अर्द्धं फिरूशिलोका इति दृष्ट्वा प्रोच्चैः सभास्थलोकान् अवदत् हे भ्रातृगण अहं फिरूशिमतावलम्बी फिरूशिनः सत्नानश्च, मृतलोकानाम् उत्थाने प्रत्याशाकरणाद् अहमपवादितोस्मि।


भवान् तं यिरूशालमम् आनेतुम् आज्ञापयत्विति विनीय ते तस्माद् अनुग्रहं वाञ्छितवन्तः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्