Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 ततः सहस्रसेनापतिः कथितवान् बहुद्रविणं दत्त्वाहं तत् पौरसख्यं प्राप्तवान्; किन्तु पौलः कथितवान् अहं जनुना तत् प्राप्तोऽस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ততঃ সহস্ৰসেনাপতিঃ কথিতৱান্ বহুদ্ৰৱিণং দত্ত্ৱাহং তৎ পৌৰসখ্যং প্ৰাপ্তৱান্; কিন্তু পৌলঃ কথিতৱান্ অহং জনুনা তৎ প্ৰাপ্তোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ততঃ সহস্রসেনাপতিঃ কথিতৱান্ বহুদ্রৱিণং দত্ত্ৱাহং তৎ পৌরসখ্যং প্রাপ্তৱান্; কিন্তু পৌলঃ কথিতৱান্ অহং জনুনা তৎ প্রাপ্তোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တတး သဟသြသေနာပတိး ကထိတဝါန် ဗဟုဒြဝိဏံ ဒတ္တွာဟံ တတ် ပေါ်ရသချံ ပြာပ္တဝါန်; ကိန္တု ပေါ်လး ကထိတဝါန် အဟံ ဇနုနာ တတ် ပြာပ္တော'သ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tataH sahasrasEnApatiH kathitavAn bahudraviNaM dattvAhaM tat paurasakhyaM prAptavAn; kintu paulaH kathitavAn ahaM janunA tat prAptO'smi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 તતઃ સહસ્રસેનાપતિઃ કથિતવાન્ બહુદ્રવિણં દત્ત્વાહં તત્ પૌરસખ્યં પ્રાપ્તવાન્; કિન્તુ પૌલઃ કથિતવાન્ અહં જનુના તત્ પ્રાપ્તોઽસ્મિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:28
4 अन्तरसन्दर्भाः  

तस्मात् सहस्रसेनापति र्गत्वा तमप्राक्षीत् त्वं किं रोमिलोकः? इति मां ब्रूहि। सोऽकथयत् सत्यम्।


इत्थं सति ये प्रहारेण तं परीक्षितुं समुद्यता आसन् ते तस्य समीपात् प्रातिष्ठन्त; सहस्रसेनापतिस्तं रोमिलोकं विज्ञाय स्वयं यत् तस्य बन्धनम् अकार्षीत् तत्कारणाद् अबिभेत्।


यत् तस्मिन् समये यूयं ख्रीष्टाद् भिन्ना इस्रायेललोकानां सहवासाद् दूरस्थाः प्रतिज्ञासम्बलितनियमानां बहिः स्थिताः सन्तो निराशा निरीश्वराश्च जगत्याध्वम् इति।


अत इदानीं यूयम् असम्पर्कीया विदेशिनश्च न तिष्ठनतः पवित्रलोकैः सहवासिन ईश्वरस्य वेश्मवासिनश्चाध्वे।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्