Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:34 - सत्यवेदः। Sanskrit NT in Devanagari

34 ततो जनसमूहस्य कश्चिद् एकप्रकारं कश्चिद् अन्यप्रकारं वाक्यम् अरौत् स तत्र सत्यं ज्ञातुम् कलहकारणाद् अशक्तः सन् तं दुर्गं नेतुम् आज्ञापयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 ততো জনসমূহস্য কশ্চিদ্ একপ্ৰকাৰং কশ্চিদ্ অন্যপ্ৰকাৰং ৱাক্যম্ অৰৌৎ স তত্ৰ সত্যং জ্ঞাতুম্ কলহকাৰণাদ্ অশক্তঃ সন্ তং দুৰ্গং নেতুম্ আজ্ঞাপযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 ততো জনসমূহস্য কশ্চিদ্ একপ্রকারং কশ্চিদ্ অন্যপ্রকারং ৱাক্যম্ অরৌৎ স তত্র সত্যং জ্ঞাতুম্ কলহকারণাদ্ অশক্তঃ সন্ তং দুর্গং নেতুম্ আজ্ঞাপযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တတော ဇနသမူဟသျ ကၑ္စိဒ် ဧကပြကာရံ ကၑ္စိဒ် အနျပြကာရံ ဝါကျမ် အရော်တ် သ တတြ သတျံ ဇ္ဉာတုမ် ကလဟကာရဏာဒ် အၑက္တး သန် တံ ဒုရ္ဂံ နေတုမ် အာဇ္ဉာပယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tatO janasamUhasya kazcid EkaprakAraM kazcid anyaprakAraM vAkyam araut sa tatra satyaM jnjAtum kalahakAraNAd azaktaH san taM durgaM nEtum AjnjApayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 તતો જનસમૂહસ્ય કશ્ચિદ્ એકપ્રકારં કશ્ચિદ્ અન્યપ્રકારં વાક્યમ્ અરૌત્ સ તત્ર સત્યં જ્ઞાતુમ્ કલહકારણાદ્ અશક્તઃ સન્ તં દુર્ગં નેતુમ્ આજ્ઞાપયત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:34
8 अन्तरसन्दर्भाः  

ततो नानालोकानां नानाकथाकथनात् सभा व्याकुला जाता किं कारणाद् एतावती जनताभवत् एतद् अधिकै र्लोकै र्नाज्ञायि।


पौलस्य दुर्गानयनसमये स तस्मै सहस्रसेनापतये कथितवान्, भवतः पुरस्तात् कथां कथयितुं किम् अनुमन्यते? स तमपृच्छत् त्वं किं यूनानीयां भाषां जानासि?


ततः सहस्रसेनापतिः पौलं दुर्गाभ्यन्तर नेतुं समादिशत्। एतस्य प्रतिकूलाः सन्तो लोकाः किन्निमित्तम् एतावदुच्चैःस्वरम् अकुर्व्वन्, एतद् वेत्तुं तं कशया प्रहृत्य तस्य परीक्षां कर्त्तुमादिशत्।


यिहूदीयलोकाः पौलं कुतोऽपवदन्ते तस्य वृत्तान्तं ज्ञातुं वाञ्छन् सहस्रसेनापतिः परेऽहनि पौलं बन्धनात् मोचयित्वा प्रधानयाजकान् महासभायाः सर्व्वलोकाश्च समुपस्थातुम् आदिश्य तेषां सन्निधौ पौलम् अवरोह्य स्थापितवान्।


तस्माद् अतीव भिन्नवाक्यत्वे सति ते पौलं खण्डं खण्डं करिष्यन्तीत्याशङ्कया सहस्रसेनापतिः सेनागणं तत्स्थानं यातुं सभातो बलात् पौलं धृत्वा दुर्गं नेतञ्चाज्ञापयत्।


तदा पौलस्य भागिनेयस्तेषामिति मन्त्रणां विज्ञाय दुर्गं गत्वा तां वार्त्तां पौलम् उक्तवान्।


परेऽहनि तेन सह यातुं घोटकारूढसैन्यगणं स्थापयित्वा परावृत्य दुर्गं गतवान्।


किन्तु श्रीयुक्तस्य समीपम् एतस्मिन् किं लेखनीयम् इत्यस्य कस्यचिन् निर्णयस्य न जातत्वाद् एतस्य विचारे सति यथाहं लेखितुं किञ्चन निश्चितं प्राप्नोमि तदर्थं युष्माकं समक्षं विशेषतो हे आग्रिप्पराज भवतः समक्षम् एतम् आनये।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्