Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:31 - सत्यवेदः। Sanskrit NT in Devanagari

31 तेषु तं हन्तुमुद्यतेेषु यिरूशालम्नगरे महानुपद्रवो जात इति वार्त्तायां सहस्रसेनापतेः कर्णगोचरीभूतायां सत्यां स तत्क्षणात् सैन्यानि सेनापतिगणञ्च गृहीत्वा जवेनागतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 তেষু তং হন্তুমুদ্যতেेষু যিৰূশালম্নগৰে মহানুপদ্ৰৱো জাত ইতি ৱাৰ্ত্তাযাং সহস্ৰসেনাপতেঃ কৰ্ণগোচৰীভূতাযাং সত্যাং স তৎক্ষণাৎ সৈন্যানি সেনাপতিগণঞ্চ গৃহীৎৱা জৱেনাগতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 তেষু তং হন্তুমুদ্যতেेষু যিরূশালম্নগরে মহানুপদ্রৱো জাত ইতি ৱার্ত্তাযাং সহস্রসেনাপতেঃ কর্ণগোচরীভূতাযাং সত্যাং স তৎক্ষণাৎ সৈন্যানি সেনাপতিগণঞ্চ গৃহীৎৱা জৱেনাগতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တေၐု တံ ဟန္တုမုဒျတေेၐု ယိရူၑာလမ္နဂရေ မဟာနုပဒြဝေါ ဇာတ ဣတိ ဝါရ္တ္တာယာံ သဟသြသေနာပတေး ကရ္ဏဂေါစရီဘူတာယာံ သတျာံ သ တတ္က္ၐဏာတ် သဲနျာနိ သေနာပတိဂဏဉ္စ ဂၖဟီတွာ ဇဝေနာဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tESu taM hantumudyatEेSu yirUzAlamnagarE mahAnupadravO jAta iti vArttAyAM sahasrasEnApatEH karNagOcarIbhUtAyAM satyAM sa tatkSaNAt sainyAni sEnApatigaNanjca gRhItvA javEnAgatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 તેષુ તં હન્તુમુદ્યતેेષુ યિરૂશાલમ્નગરે મહાનુપદ્રવો જાત ઇતિ વાર્ત્તાયાં સહસ્રસેનાપતેઃ કર્ણગોચરીભૂતાયાં સત્યાં સ તત્ક્ષણાત્ સૈન્યાનિ સેનાપતિગણઞ્ચ ગૃહીત્વા જવેનાગતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:31
19 अन्तरसन्दर्भाः  

किन्तु तैरुक्तं महकाले न धर्त्तव्यः, धृते प्रजानां कलहेन भवितुं शक्यते।


अनन्तरम् अधिपतेः सेना अधिपते र्गृहं यीशुमानीय तस्य समीपे सेनासमूहं संजगृहुः।


किन्तु लोकानां कलहभयादूचिरे, नचोत्सवकाल उचितमेतदिति।


लोका युष्मान् भजनगृहेभ्यो दूरीकरिष्यन्ति तथा यस्मिन् समये युष्मान् हत्वा ईश्वरस्य तुष्टि जनकं कर्म्माकुर्म्म इति मंस्यन्ते स समय आगच्छन्ति।


तदा सैन्यगणः सेनापति र्यिहूदीयानां पदातयश्च यीशुं घृत्वा बद्ध्वा हानन्नाम्नः कियफाः श्वशुरस्य समीपं प्रथमम् अनयन्।


कैसरियानगर इतालियाख्यसैन्यान्तर्गतः कर्णीलियनामा सेनापतिरासीत्


किन्तु विश्वासहीना यिहूदीयलोका ईर्ष्यया परिपूर्णाः सन्तो हटट्स्य कतिनयलम्पटलोकान् सङ्गिनः कृत्वा जनतया नगरमध्ये महाकलहं कृत्वा यासोनो गृहम् आक्रम्य प्रेरितान् धृत्वा लोकनिवहस्य समीपम् आनेतुं चेष्टितवन्तः।


किन्त्वेतस्य विरोधस्योत्तरं येन दातुं शक्नुम् एतादृशस्य कस्यचित् कारणस्याभावाद् अद्यतनघटनाहेतो राजद्रोहिणामिवास्माकम् अभियोगो भविष्यतीति शङ्का विद्यते।


यो मिसरीयो जनः पूर्व्वं विरोधं कृत्वा चत्वारि सहस्राणि घातकान् सङ्गिनः कृत्वा विपिनं गतवान् त्वं किं सएव न भवसि?


तदा लोका एतावत्पर्य्यन्तां तदीयां कथां श्रुत्वा प्रोच्चैरकथयन्, एनं भूमण्डलाद् दूरीकुरुत, एतादृशजनस्य जीवनं नोचितम्।


तस्मात् पौल एकं शतसेनापतिम् आहूय वाक्यमिदम् भाषितवान् सहस्रसेनापतेः समीपेऽस्य युवमनुष्यस्य किञ्चिन्निवेदनम् आस्ते, तस्मात् तत्सविधम् एनं नय।


तदा फीलिक्ष एतां कथां श्रुत्वा तन्मतस्य विशेषवृत्तान्तं विज्ञातुं विचारं स्थगितं कृत्वा कथितवान् लुषिये सहस्रसेनापतौ समायाते सति युष्माकं विचारम् अहं निष्पादयिष्यामि।


स मन्दिरमपि अशुचि कर्त्तुं चेष्टितवान्; इति कारणाद् वयम् एनं धृत्वा स्वव्यवस्थानुसारेण विचारयितुं प्रावर्त्तामहि;


किन्तु लुषियः सहस्रसेनापतिरागत्य बलाद् अस्माकं करेभ्य एनं गृहीत्वा


परस्मिन् दिवसे आग्रिप्पो बर्णीकी च महासमागमं कृत्वा प्रधानवाहिनीपतिभि र्नगरस्थप्रधानलोकैश्च सह मिलित्वा राजगृहमागत्य समुपस्थितौ तदा फीष्टस्याज्ञया पौल आनीतोऽभवत्।


एतत्कारणाद् यिहूदीया मध्येमन्दिरं मां धृत्वा हन्तुम् उद्यताः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्