Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:29 - सत्यवेदः। Sanskrit NT in Devanagari

29 पूर्व्वं ते मध्येनगरम् इफिषनगरीयं त्रफिमं पौलेन सहितं दृष्टवन्त एतस्मात् पौलस्तं मन्दिरमध्यम् आनयद् इत्यन्वमिमत।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 পূৰ্ৱ্ৱং তে মধ্যেনগৰম্ ইফিষনগৰীযং ত্ৰফিমং পৌলেন সহিতং দৃষ্টৱন্ত এতস্মাৎ পৌলস্তং মন্দিৰমধ্যম্ আনযদ্ ইত্যন্ৱমিমত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 পূর্ৱ্ৱং তে মধ্যেনগরম্ ইফিষনগরীযং ত্রফিমং পৌলেন সহিতং দৃষ্টৱন্ত এতস্মাৎ পৌলস্তং মন্দিরমধ্যম্ আনযদ্ ইত্যন্ৱমিমত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ပူရွွံ တေ မဓျေနဂရမ် ဣဖိၐနဂရီယံ တြဖိမံ ပေါ်လေန သဟိတံ ဒၖၐ္ဋဝန္တ ဧတသ္မာတ် ပေါ်လသ္တံ မန္ဒိရမဓျမ် အာနယဒ် ဣတျနွမိမတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 pUrvvaM tE madhyEnagaram iphiSanagarIyaM traphimaM paulEna sahitaM dRSTavanta EtasmAt paulastaM mandiramadhyam Anayad ityanvamimata|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 પૂર્વ્વં તે મધ્યેનગરમ્ ઇફિષનગરીયં ત્રફિમં પૌલેન સહિતં દૃષ્ટવન્ત એતસ્માત્ પૌલસ્તં મન્દિરમધ્યમ્ આનયદ્ ઇત્યન્વમિમત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:29
5 अन्तरसन्दर्भाः  

तत इफिषनगर उपस्थाय तत्र तौ विसृज्य स्वयं भजनभ्वनं प्रविश्य यिहूदीयैः सह विचारितवान्।


यिरूशालमि आगाम्युत्सवपालनार्थं मया गमनीयं; पश्चाद् ईश्वरेच्छायां जातायां युष्माकं समीपं प्रत्यागमिष्यामि। ततः परं स तै र्विसृष्टः सन् जलपथेन इफिषनगरात् प्रस्थितवान्।


करिन्थनगर आपल्लसः स्थितिकाले पौल उत्तरप्रदेशैरागच्छन् इफिषनगरम् उपस्थितवान्। तत्र कतिपयशिष्यान् साक्षत् प्राप्य तान् अपृच्छत्,


बिरयानगरीयसोपात्रः थिषलनीकीयारिस्तार्खसिकुन्दौ दर्ब्बोनगरीयगायतीमथियौ आशियादेशीयतुखिकत्रफिमौ च तेन सार्द्धं आशियादेशं यावद् गतवन्तः।


इरास्तः करिन्थनगरे ऽतिष्ठत् त्रफिमश्च पीडितत्वात् मिलीतनगरे मया व्यहीयत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्