Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 उतुखनामा कश्चन युवा च वातायन उपविशन् घोरतरनिद्राग्रस्तो ऽभूत् तदा पौलेन बहुक्षणं कथायां प्रचारितायां निद्रामग्नः स तस्माद् उपरिस्थतृतीयप्रकोष्ठाद् अपतत्, ततो लोकास्तं मृतकल्पं धृत्वोदतोलयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 উতুখনামা কশ্চন যুৱা চ ৱাতাযন উপৱিশন্ ঘোৰতৰনিদ্ৰাগ্ৰস্তো ঽভূৎ তদা পৌলেন বহুক্ষণং কথাযাং প্ৰচাৰিতাযাং নিদ্ৰামগ্নঃ স তস্মাদ্ উপৰিস্থতৃতীযপ্ৰকোষ্ঠাদ্ অপতৎ, ততো লোকাস্তং মৃতকল্পং ধৃৎৱোদতোলযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 উতুখনামা কশ্চন যুৱা চ ৱাতাযন উপৱিশন্ ঘোরতরনিদ্রাগ্রস্তো ঽভূৎ তদা পৌলেন বহুক্ষণং কথাযাং প্রচারিতাযাং নিদ্রামগ্নঃ স তস্মাদ্ উপরিস্থতৃতীযপ্রকোষ্ঠাদ্ অপতৎ, ততো লোকাস্তং মৃতকল্পং ধৃৎৱোদতোলযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဥတုခနာမာ ကၑ္စန ယုဝါ စ ဝါတာယန ဥပဝိၑန် ဃောရတရနိဒြာဂြသ္တော 'ဘူတ် တဒါ ပေါ်လေန ဗဟုက္ၐဏံ ကထာယာံ ပြစာရိတာယာံ နိဒြာမဂ္နး သ တသ္မာဒ် ဥပရိသ္ထတၖတီယပြကောၐ္ဌာဒ် အပတတ်, တတော လောကာသ္တံ မၖတကလ္ပံ ဓၖတွောဒတောလယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 utukhanAmA kazcana yuvA ca vAtAyana upavizan ghOrataranidrAgrastO 'bhUt tadA paulEna bahukSaNaM kathAyAM pracAritAyAM nidrAmagnaH sa tasmAd uparisthatRtIyaprakOSThAd apatat, tatO lOkAstaM mRtakalpaM dhRtvOdatOlayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 ઉતુખનામા કશ્ચન યુવા ચ વાતાયન ઉપવિશન્ ઘોરતરનિદ્રાગ્રસ્તો ઽભૂત્ તદા પૌલેન બહુક્ષણં કથાયાં પ્રચારિતાયાં નિદ્રામગ્નઃ સ તસ્માદ્ ઉપરિસ્થતૃતીયપ્રકોષ્ઠાદ્ અપતત્, તતો લોકાસ્તં મૃતકલ્પં ધૃત્વોદતોલયન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:9
9 अन्तरसन्दर्भाः  

स हठादागत्य यथा युष्मान् निद्रितान् न पश्यति, तदर्थं जागरितास्तिष्ठत।


तदा स भूतश्चीत्शब्दं कृत्वा तमापीड्य बहिर्जजाम, ततो बालको मृतकल्पो बभूव तस्मादयं मृतइत्यनेके कथयामासुः।


आन्तियखिया-इकनियनगराभ्यां कतिपययिहूदीयलोका आगत्य लोकान् प्रावर्त्तयन्त तस्मात् तै पौलं प्रस्तरैराघ्नन् तेन स मृत इति विज्ञाय नगरस्य बहिस्तम् आकृष्य नीतवन्तः।


ततः पौलोऽवरुह्य तस्य गात्रे पतित्वा तं क्रोडे निधाय कथितवान्, यूयं व्याकुला मा भूत नायं प्राणै र्वियुक्तः।


सप्ताहस्य प्रथमदिने पूपान् भंक्तु शिष्येषु मिलितेषु पौलः परदिने तस्मात् प्रस्थातुम् उद्यतः सन् तदह्नि प्रायेण क्षपाया यामद्वयं यावत् शिष्येभ्यो धर्म्मकथाम् अकथयत्।


उपरिस्थे यस्मिन् प्रकोष्ठे सभां कृत्वासन् तत्र बहवः प्रदीपाः प्राज्वलन्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्