Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 तेषु तस्य समीपम् उपस्थितेषु स तेभ्य इमां कथां कथितवान्, अहम् आशियादेशे प्रथमागमनम् आरभ्याद्य यावद् युष्माकं सन्निधौ स्थित्वा सर्व्वसमये यथाचरितवान् तद् यूयं जानीथ;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তেষু তস্য সমীপম্ উপস্থিতেষু স তেভ্য ইমাং কথাং কথিতৱান্, অহম্ আশিযাদেশে প্ৰথমাগমনম্ আৰভ্যাদ্য যাৱদ্ যুষ্মাকং সন্নিধৌ স্থিৎৱা সৰ্ৱ্ৱসমযে যথাচৰিতৱান্ তদ্ যূযং জানীথ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তেষু তস্য সমীপম্ উপস্থিতেষু স তেভ্য ইমাং কথাং কথিতৱান্, অহম্ আশিযাদেশে প্রথমাগমনম্ আরভ্যাদ্য যাৱদ্ যুষ্মাকং সন্নিধৌ স্থিৎৱা সর্ৱ্ৱসমযে যথাচরিতৱান্ তদ্ যূযং জানীথ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တေၐု တသျ သမီပမ် ဥပသ္ထိတေၐု သ တေဘျ ဣမာံ ကထာံ ကထိတဝါန်, အဟမ် အာၑိယာဒေၑေ ပြထမာဂမနမ် အာရဘျာဒျ ယာဝဒ် ယုၐ္မာကံ သန္နိဓော် သ္ထိတွာ သရွွသမယေ ယထာစရိတဝါန် တဒ် ယူယံ ဇာနီထ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tESu tasya samIpam upasthitESu sa tEbhya imAM kathAM kathitavAn, aham AziyAdEzE prathamAgamanam ArabhyAdya yAvad yuSmAkaM sannidhau sthitvA sarvvasamayE yathAcaritavAn tad yUyaM jAnItha;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 તેષુ તસ્ય સમીપમ્ ઉપસ્થિતેષુ સ તેભ્ય ઇમાં કથાં કથિતવાન્, અહમ્ આશિયાદેશે પ્રથમાગમનમ્ આરભ્યાદ્ય યાવદ્ યુષ્માકં સન્નિધૌ સ્થિત્વા સર્વ્વસમયે યથાચરિતવાન્ તદ્ યૂયં જાનીથ;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:18
11 अन्तरसन्दर्भाः  

तत इफिषनगर उपस्थाय तत्र तौ विसृज्य स्वयं भजनभ्वनं प्रविश्य यिहूदीयैः सह विचारितवान्।


करिन्थनगर आपल्लसः स्थितिकाले पौल उत्तरप्रदेशैरागच्छन् इफिषनगरम् उपस्थितवान्। तत्र कतिपयशिष्यान् साक्षत् प्राप्य तान् अपृच्छत्,


इत्थं वत्सरद्वयं गतं तस्माद् आशियादेशनिवासिनः सर्व्वे यिहूदीया अन्यदेशीयलोकाश्च प्रभो र्यीशोः कथाम् अश्रौषन्।


यतः पौल आशियादेशे कालं यापयितुम् नाभिलषन् इफिषनगरं त्यक्त्वा यातुं मन्त्रणां स्थिरीकृतवान्; यस्माद् यदि साध्यं भवति तर्हि निस्तारोत्सवस्य पञ्चाशत्तमदिने स यिरूशालम्युपस्थातुं मतिं कृतवान्।


बिरयानगरीयसोपात्रः थिषलनीकीयारिस्तार्खसिकुन्दौ दर्ब्बोनगरीयगायतीमथियौ आशियादेशीयतुखिकत्रफिमौ च तेन सार्द्धं आशियादेशं यावद् गतवन्तः।


अपरञ्च संसारमध्ये विशेषतो युष्मन्मध्ये वयं सांसारिक्या धिया नहि किन्त्वीश्वरस्यानुग्रहेणाकुटिलताम् ईश्वरीयसारल्यञ्चाचरितवन्तोऽत्रास्माकं मनो यत् प्रमाणं ददाति तेन वयं श्लाघामहे।


ममोपदेशः शिष्टताभिप्रायो विश्वासो र्धर्य्यं प्रेम सहिष्णुतोपद्रवः क्लेशा


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्