Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 ततः पौलोऽवरुह्य तस्य गात्रे पतित्वा तं क्रोडे निधाय कथितवान्, यूयं व्याकुला मा भूत नायं प्राणै र्वियुक्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ততঃ পৌলোঽৱৰুহ্য তস্য গাত্ৰে পতিৎৱা তং ক্ৰোডে নিধায কথিতৱান্, যূযং ৱ্যাকুলা মা ভূত নাযং প্ৰাণৈ ৰ্ৱিযুক্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ততঃ পৌলোঽৱরুহ্য তস্য গাত্রে পতিৎৱা তং ক্রোডে নিধায কথিতৱান্, যূযং ৱ্যাকুলা মা ভূত নাযং প্রাণৈ র্ৱিযুক্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတး ပေါ်လော'ဝရုဟျ တသျ ဂါတြေ ပတိတွာ တံ ကြောဍေ နိဓာယ ကထိတဝါန်, ယူယံ ဝျာကုလာ မာ ဘူတ နာယံ ပြာဏဲ ရွိယုက္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tataH paulO'varuhya tasya gAtrE patitvA taM krOPE nidhAya kathitavAn, yUyaM vyAkulA mA bhUta nAyaM prANai rviyuktaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 તતઃ પૌલોઽવરુહ્ય તસ્ય ગાત્રે પતિત્વા તં ક્રોડે નિધાય કથિતવાન્, યૂયં વ્યાકુલા મા ભૂત નાયં પ્રાણૈ ર્વિયુક્તઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:10
8 अन्तरसन्दर्भाः  

तस्मान् निवेशनं प्रविश्य प्रोक्तवान् यूयं कुत इत्थं कलहं रोदनञ्च कुरुथ? कन्या न मृता निद्राति।


प्रभुस्तां विलोक्य सानुकम्पः कथयामास, मा रोदीः। स समीपमित्वा खट्वां पस्पर्श तस्माद् वाहकाः स्थगितास्तम्युः;


इमां कथां कथयित्वा स तानवदद्, अस्माकं बन्धुः इलियासर् निद्रितोभूद् इदानीं तं निद्रातो जागरयितुं गच्छामि।


तदा यीशुरवादीत्, यदि विश्वसिषि तर्हीश्वरस्य महिमप्रकाशं द्रक्ष्यसि कथामिमां किं तुभ्यं नाकथयं?


उतुखनामा कश्चन युवा च वातायन उपविशन् घोरतरनिद्राग्रस्तो ऽभूत् तदा पौलेन बहुक्षणं कथायां प्रचारितायां निद्रामग्नः स तस्माद् उपरिस्थतृतीयप्रकोष्ठाद् अपतत्, ततो लोकास्तं मृतकल्पं धृत्वोदतोलयन्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्