Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 19:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 तदा पौल उक्तवान् इतः परं य उपस्थास्यति तस्मिन् अर्थत यीशुख्रीष्टे विश्वसितव्यमित्युक्त्वा योहन् मनःपरिवर्त्तनसूचकेन मज्जनेन जले लोकान् अमज्जयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তদা পৌল উক্তৱান্ ইতঃ পৰং য উপস্থাস্যতি তস্মিন্ অৰ্থত যীশুখ্ৰীষ্টে ৱিশ্ৱসিতৱ্যমিত্যুক্ত্ৱা যোহন্ মনঃপৰিৱৰ্ত্তনসূচকেন মজ্জনেন জলে লোকান্ অমজ্জযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তদা পৌল উক্তৱান্ ইতঃ পরং য উপস্থাস্যতি তস্মিন্ অর্থত যীশুখ্রীষ্টে ৱিশ্ৱসিতৱ্যমিত্যুক্ত্ৱা যোহন্ মনঃপরিৱর্ত্তনসূচকেন মজ্জনেন জলে লোকান্ অমজ্জযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တဒါ ပေါ်လ ဥက္တဝါန် ဣတး ပရံ ယ ဥပသ္ထာသျတိ တသ္မိန် အရ္ထတ ယီၑုခြီၐ္ဋေ ဝိၑွသိတဝျမိတျုက္တွာ ယောဟန် မနးပရိဝရ္တ္တနသူစကေန မဇ္ဇနေန ဇလေ လောကာန် အမဇ္ဇယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tadA paula uktavAn itaH paraM ya upasthAsyati tasmin arthata yIzukhrISTE vizvasitavyamityuktvA yOhan manaHparivarttanasUcakEna majjanEna jalE lOkAn amajjayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તદા પૌલ ઉક્તવાન્ ઇતઃ પરં ય ઉપસ્થાસ્યતિ તસ્મિન્ અર્થત યીશુખ્રીષ્ટે વિશ્વસિતવ્યમિત્યુક્ત્વા યોહન્ મનઃપરિવર્ત્તનસૂચકેન મજ્જનેન જલે લોકાન્ અમજ્જયત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:4
16 अन्तरसन्दर्भाः  

ततो योहनपि प्रचार्य्य साक्ष्यमिदं दत्तवान् यो मम पश्चाद् आगमिष्यति स मत्तो गुरुतरः; यतो मत्पूर्व्वं स विद्यमान आसीत्; यदर्थम् अहं साक्ष्यमिदम् अदां स एषः।


ततो योहन् प्रत्यवोचत्, तोयेऽहं मज्जयामीति सत्यं किन्तु यं यूयं न जानीथ तादृश एको जनो युष्माकं मध्य उपतिष्ठति।


स मत्पश्चाद् आगतोपि मत्पूर्व्वं वर्त्तमान आसीत् तस्य पादुकाबन्धनं मोचयितुमपि नाहं योग्योस्मि।


तद्वारा यथा सर्व्वे विश्वसन्ति तदर्थं स तज्ज्योतिषि प्रमाणं दातुं साक्षिस्वरूपो भूत्वागमत्,


योहन् जले मज्जितावान् किन्त्वल्पदिनमध्ये यूयं पवित्र आत्मनि मज्जिता भविष्यथ।


तेन योहन् जले मज्जितवान् इति सत्यं किन्तु यूयं पवित्र आत्मनि मज्जिता भविष्यथ, इति यद्वाक्यं प्रभुरुदितवान् तत् तदा मया स्मृतम्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्