Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:31 - सत्यवेदः। Sanskrit NT in Devanagari

31 पौलस्यत्मीया आशियादेशस्थाः कतिपयाः प्रधानलोकास्तस्य समीपं नरमेकं प्रेष्य त्वं रङ्गभूमिं मागा इति न्यवेदयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 পৌলস্যত্মীযা আশিযাদেশস্থাঃ কতিপযাঃ প্ৰধানলোকাস্তস্য সমীপং নৰমেকং প্ৰেষ্য ৎৱং ৰঙ্গভূমিং মাগা ইতি ন্যৱেদযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 পৌলস্যত্মীযা আশিযাদেশস্থাঃ কতিপযাঃ প্রধানলোকাস্তস্য সমীপং নরমেকং প্রেষ্য ৎৱং রঙ্গভূমিং মাগা ইতি ন্যৱেদযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ပေါ်လသျတ္မီယာ အာၑိယာဒေၑသ္ထား ကတိပယား ပြဓာနလောကာသ္တသျ သမီပံ နရမေကံ ပြေၐျ တွံ ရင်္ဂဘူမိံ မာဂါ ဣတိ နျဝေဒယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 paulasyatmIyA AziyAdEzasthAH katipayAH pradhAnalOkAstasya samIpaM naramEkaM prESya tvaM raggabhUmiM mAgA iti nyavEdayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 પૌલસ્યત્મીયા આશિયાદેશસ્થાઃ કતિપયાઃ પ્રધાનલોકાસ્તસ્ય સમીપં નરમેકં પ્રેષ્ય ત્વં રઙ્ગભૂમિં માગા ઇતિ ન્યવેદયન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:31
8 अन्तरसन्दर्भाः  

अनन्तरमेकः कुष्ठी समागत्य तत्सम्मुखे जानुपातं विनयञ्च कृत्वा कथितवान् यदि भवान् इच्छति तर्हि मां परिष्कर्त्तुं शक्नोति।


तेषु फ्रुगियागालातियादेशमध्येन गतेषु सत्सु पवित्र आत्मा तान् आशियादेशे कथां प्रकाशयितुं प्रतिषिद्धवान्।


इत्थं वत्सरद्वयं गतं तस्माद् आशियादेशनिवासिनः सर्व्वे यिहूदीया अन्यदेशीयलोकाश्च प्रभो र्यीशोः कथाम् अश्रौषन्।


ततः सर्व्वनगरं कलहेन परिपूर्णमभवत्, ततः परं ते माकिदनीयगायारिस्तार्खनामानौ पौलस्य द्वौ सहचरौ धृत्वैकचित्ता रङ्गभूमिं जवेन धावितवन्तः।


ततः पौलो लोकानां सन्निधिं यातुम् उद्यतवान् किन्तु शिष्यगणस्तं वारितवान्।


ततो नानालोकानां नानाकथाकथनात् सभा व्याकुला जाता किं कारणाद् एतावती जनताभवत् एतद् अधिकै र्लोकै र्नाज्ञायि।


एतादृशीं कथां श्रुत्वा वयं तन्नगरवासिनो भ्रातरश्च यिरूशालमं न यातुं पौलं व्यनयामहि;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्