Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 किन्तु हस्तनिर्म्मितेश्वरा ईश्वरा नहि पौलनाम्ना केनचिज्जनेन कथामिमां व्याहृत्य केवलेफिषनगरे नहि प्रायेण सर्व्वस्मिन् आशियादेशे प्रवृत्तिं ग्राहयित्वा बहुलोकानां शेमुषी परावर्त्तिता, एतद् युष्माभि र्दृश्यते श्रूयते च।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 কিন্তু হস্তনিৰ্ম্মিতেশ্ৱৰা ঈশ্ৱৰা নহি পৌলনাম্না কেনচিজ্জনেন কথামিমাং ৱ্যাহৃত্য কেৱলেফিষনগৰে নহি প্ৰাযেণ সৰ্ৱ্ৱস্মিন্ আশিযাদেশে প্ৰৱৃত্তিং গ্ৰাহযিৎৱা বহুলোকানাং শেমুষী পৰাৱৰ্ত্তিতা, এতদ্ যুষ্মাভি ৰ্দৃশ্যতে শ্ৰূযতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 কিন্তু হস্তনির্ম্মিতেশ্ৱরা ঈশ্ৱরা নহি পৌলনাম্না কেনচিজ্জনেন কথামিমাং ৱ্যাহৃত্য কেৱলেফিষনগরে নহি প্রাযেণ সর্ৱ্ৱস্মিন্ আশিযাদেশে প্রৱৃত্তিং গ্রাহযিৎৱা বহুলোকানাং শেমুষী পরাৱর্ত্তিতা, এতদ্ যুষ্মাভি র্দৃশ্যতে শ্রূযতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ကိန္တု ဟသ္တနိရ္မ္မိတေၑွရာ ဤၑွရာ နဟိ ပေါ်လနာမ္နာ ကေနစိဇ္ဇနေန ကထာမိမာံ ဝျာဟၖတျ ကေဝလေဖိၐနဂရေ နဟိ ပြာယေဏ သရွွသ္မိန် အာၑိယာဒေၑေ ပြဝၖတ္တိံ ဂြာဟယိတွာ ဗဟုလောကာနာံ ၑေမုၐီ ပရာဝရ္တ္တိတာ, ဧတဒ် ယုၐ္မာဘိ ရ္ဒၖၑျတေ ၑြူယတေ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 kintu hastanirmmitEzvarA IzvarA nahi paulanAmnA kEnacijjanEna kathAmimAM vyAhRtya kEvalEphiSanagarE nahi prAyENa sarvvasmin AziyAdEzE pravRttiM grAhayitvA bahulOkAnAM zEmuSI parAvarttitA, Etad yuSmAbhi rdRzyatE zrUyatE ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 કિન્તુ હસ્તનિર્મ્મિતેશ્વરા ઈશ્વરા નહિ પૌલનામ્ના કેનચિજ્જનેન કથામિમાં વ્યાહૃત્ય કેવલેફિષનગરે નહિ પ્રાયેણ સર્વ્વસ્મિન્ આશિયાદેશે પ્રવૃત્તિં ગ્રાહયિત્વા બહુલોકાનાં શેમુષી પરાવર્ત્તિતા, એતદ્ યુષ્માભિ ર્દૃશ્યતે શ્રૂયતે ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:26
23 अन्तरसन्दर्भाः  

हे महेच्छाः कुत एतादृशं कर्म्म कुरुथ? आवामपि युष्मादृशौ सुखदुःखभोगिनौ मनुष्यौ, युयम् एताः सर्व्वा वृथाकल्पनाः परित्यज्य यथा गगणवसुन्धराजलनिधीनां तन्मध्यस्थानां सर्व्वेषाञ्च स्रष्टारममरम् ईश्वरं प्रति परावर्त्तध्वे तदर्थम् आवां युष्माकं सन्निधौ सुसंवादं प्रचारयावः।


अतएव यदि वयम् ईश्वरस्य वंशा भवामस्तर्हि मनुष्यै र्विद्यया कौशलेन च तक्षितं स्वर्णं रूप्यं दृषद् वैतेषामीश्वरत्वम् अस्माभि र्न ज्ञातव्यं।


तत इफिषनगर उपस्थाय तत्र तौ विसृज्य स्वयं भजनभ्वनं प्रविश्य यिहूदीयैः सह विचारितवान्।


करिन्थनगर आपल्लसः स्थितिकाले पौल उत्तरप्रदेशैरागच्छन् इफिषनगरम् उपस्थितवान्। तत्र कतिपयशिष्यान् साक्षत् प्राप्य तान् अपृच्छत्,


इत्थं वत्सरद्वयं गतं तस्माद् आशियादेशनिवासिनः सर्व्वे यिहूदीया अन्यदेशीयलोकाश्च प्रभो र्यीशोः कथाम् अश्रौषन्।


स तान् तत्कर्म्मजीविनः सर्व्वलोकांश्च समाहूय भाषितवान् हे महेच्छा एतेन मन्दिरनिर्म्माणेनास्माकं जीविका भवति, एतद् यूयं वित्थ;


पूर्व्वं भिन्नजातीया यूयं यद्वद् विनीतास्तद्वद् अवाक्प्रतिमानाम् अनुगामिन आध्बम् इति जानीथ।


देवताबलिप्रसादभक्षणे वयमिदं विद्मो यत् जगन्मध्ये कोऽपि देवो न विद्यते, एकश्चेश्वरो द्वितीयो नास्तीति।


अपरञ्च पूर्व्वं यूयम् ईश्वरं न ज्ञात्वा ये स्वभावतोऽनीश्वरास्तेषां दासत्वेऽतिष्ठत।


यतो युष्मन्मध्ये वयं कीदृशं प्रवेशं प्राप्ता यूयञ्च कथं प्रतिमा विहायेश्वरं प्रत्यावर्त्तध्वम् अमरं सत्यमीश्वरं सेवितुं


अपरम् अवशिष्टा ये मानवा तै र्दण्डै र्न हतास्ते यथा दृष्टिश्रवणगमनशक्तिहीनान् स्वर्णरौप्यपित्तलप्रस्तरकाष्ठमयान् विग्रहान् भूतांश्च न पूजयिष्यन्ति तथा स्वहस्तानां क्रियाभ्यः स्वमनांसि न परावर्त्तितवन्तः


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्