Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 तदा भिन्नदेशीयाः सोस्थिनिनामानं भजनभवनस्य प्रधानाधिपतिं धृत्वा विचारस्थानस्य सम्मुखे प्राहरन् तथापि गाल्लिया तेषु सर्व्वकर्म्मसु न मनो न्यदधात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তদা ভিন্নদেশীযাঃ সোস্থিনিনামানং ভজনভৱনস্য প্ৰধানাধিপতিং ধৃৎৱা ৱিচাৰস্থানস্য সম্মুখে প্ৰাহৰন্ তথাপি গাল্লিযা তেষু সৰ্ৱ্ৱকৰ্ম্মসু ন মনো ন্যদধাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তদা ভিন্নদেশীযাঃ সোস্থিনিনামানং ভজনভৱনস্য প্রধানাধিপতিং ধৃৎৱা ৱিচারস্থানস্য সম্মুখে প্রাহরন্ তথাপি গাল্লিযা তেষু সর্ৱ্ৱকর্ম্মসু ন মনো ন্যদধাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တဒါ ဘိန္နဒေၑီယား သောသ္ထိနိနာမာနံ ဘဇနဘဝနသျ ပြဓာနာဓိပတိံ ဓၖတွာ ဝိစာရသ္ထာနသျ သမ္မုခေ ပြာဟရန် တထာပိ ဂါလ္လိယာ တေၐု သရွွကရ္မ္မသု န မနော နျဒဓာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tadA bhinnadEzIyAH sOsthininAmAnaM bhajanabhavanasya pradhAnAdhipatiM dhRtvA vicArasthAnasya sammukhE prAharan tathApi gAlliyA tESu sarvvakarmmasu na manO nyadadhAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 તદા ભિન્નદેશીયાઃ સોસ્થિનિનામાનં ભજનભવનસ્ય પ્રધાનાધિપતિં ધૃત્વા વિચારસ્થાનસ્ય સમ્મુખે પ્રાહરન્ તથાપિ ગાલ્લિયા તેષુ સર્વ્વકર્મ્મસુ ન મનો ન્યદધાત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:17
7 अन्तरसन्दर्भाः  

अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।


अपरं यायीर् नाम्ना कश्चिद् भजनगृहस्याधिप आगत्य तं दृष्ट्वैव चरणयोः पतित्वा बहु निवेद्य कथितवान्;


तदा श्मशानाद् उत्थानस्य कथां श्रुत्वा केचिद् उपाहमन्, केचिदवदन् एनां कथां पुनरपि त्वत्तः श्रोष्यामः।


ततः क्रीष्पनामा भजनभवनाधिपतिः सपरिवारः प्रभौ व्यश्वसीत्, करिन्थनगरीया बहवो लोकाश्च समाकर्ण्य विश्वस्य मज्जिता अभवन्।


यावन्तः पवित्रा लोकाः स्वेषाम् अस्माकञ्च वसतिस्थानेष्वस्माकं प्रभो र्यीशोः ख्रीष्टस्य नाम्ना प्रार्थयन्ते तैः सहाहूतानां ख्रीष्टेन यीशुना पवित्रीकृतानां लोकानां य ईश्वरीयधर्म्मसमाजः करिन्थनगरे विद्यते


वयञ्च क्रुशे हतं ख्रीष्टं प्रचारयामः। तस्य प्रचारो यिहूदीयै र्विघ्न इव भिन्नदेशीयैश्च प्रलाप इव मन्यते,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्