Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 तेषामुद्देशम् अप्राप्य च यासोनं कतिपयान् भ्रातृंश्च धृत्वा नगराधिपतीनां निकटमानीय प्रोच्चैः कथितवन्तो ये मनुष्या जगदुद्वाटितवन्तस्ते ऽत्राप्युपस्थिताः सन्ति,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তেষামুদ্দেশম্ অপ্ৰাপ্য চ যাসোনং কতিপযান্ ভ্ৰাতৃংশ্চ ধৃৎৱা নগৰাধিপতীনাং নিকটমানীয প্ৰোচ্চৈঃ কথিতৱন্তো যে মনুষ্যা জগদুদ্ৱাটিতৱন্তস্তে ঽত্ৰাপ্যুপস্থিতাঃ সন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তেষামুদ্দেশম্ অপ্রাপ্য চ যাসোনং কতিপযান্ ভ্রাতৃংশ্চ ধৃৎৱা নগরাধিপতীনাং নিকটমানীয প্রোচ্চৈঃ কথিতৱন্তো যে মনুষ্যা জগদুদ্ৱাটিতৱন্তস্তে ঽত্রাপ্যুপস্থিতাঃ সন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တေၐာမုဒ္ဒေၑမ် အပြာပျ စ ယာသောနံ ကတိပယာန် ဘြာတၖံၑ္စ ဓၖတွာ နဂရာဓိပတီနာံ နိကဋမာနီယ ပြောစ္စဲး ကထိတဝန္တော ယေ မနုၐျာ ဇဂဒုဒွါဋိတဝန္တသ္တေ 'တြာပျုပသ္ထိတား သန္တိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tESAmuddEzam aprApya ca yAsOnaM katipayAn bhrAtRMzca dhRtvA nagarAdhipatInAM nikaTamAnIya prOccaiH kathitavantO yE manuSyA jagadudvATitavantastE 'trApyupasthitAH santi,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 તેષામુદ્દેશમ્ અપ્રાપ્ય ચ યાસોનં કતિપયાન્ ભ્રાતૃંશ્ચ ધૃત્વા નગરાધિપતીનાં નિકટમાનીય પ્રોચ્ચૈઃ કથિતવન્તો યે મનુષ્યા જગદુદ્વાટિતવન્તસ્તે ઽત્રાપ્યુપસ્થિતાઃ સન્તિ,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:6
18 अन्तरसन्दर्भाः  

अपरं सर्व्वदेशीयलोकान् प्रतिमाक्षी भवितुं राजस्य शुभसमाचारः सर्व्वजगति प्रचारिष्यते, एतादृशि सति युगान्त उपस्थास्यति।


ततस्ते पुनः साहमिनो भूत्वावदन्, एष गालील एतत्स्थानपर्य्यन्ते सर्व्वस्मिन् यिहूदादेशे सर्व्वाल्लोकानुपदिश्य कुप्रवृत्तिं ग्राहीतवान्।


तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्


ततः परं भ्रातृगणो रजन्यां पौलसीलौ शीघ्रं बिरयानगरं प्रेषितवान् तौ तत्रोपस्थाय यिहूदीयानां भजनभवनं गतवन्तौ।


अतएव तस्मात् स्थानात् समुद्रेण यान्तीति दर्शयित्वा भ्रातरः क्षिप्रं पौलं प्राहिण्वन् किन्तु सीलतीमथियौ तत्र स्थितवन्तौ।


यतः स्वनियुक्तेन पुरुषेण यदा स पृथिवीस्थानां सर्व्वलोकानां विचारं करिष्यति तद्दिनं न्यरूपयत्; तस्य श्मशानोत्थापनेन तस्मिन् सर्व्वेभ्यः प्रमाणं प्रादात्।


किन्तु विश्वासहीना यिहूदीयलोका ईर्ष्यया परिपूर्णाः सन्तो हटट्स्य कतिनयलम्पटलोकान् सङ्गिनः कृत्वा जनतया नगरमध्ये महाकलहं कृत्वा यासोनो गृहम् आक्रम्य प्रेरितान् धृत्वा लोकनिवहस्य समीपम् आनेतुं चेष्टितवन्तः।


एष महामारीस्वरूपो नासरतीयमतग्राहिसंघातस्य मुख्यो भूत्वा सर्व्वदेशेषु सर्व्वेषां यिहूदीयानां राजद्रोहाचरणप्रवृत्तिं जनयतीत्यस्माभि र्निश्चितं।


तव मतं किमिति वयं त्वत्तः श्रोतुमिच्छामः। यद् इदं नवीनं मतमुत्थितं तत् सर्व्वत्र सर्व्वेषां निकटे निन्दितं जातम इति वयं जानीमः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्