Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:34 - सत्यवेदः। Sanskrit NT in Devanagari

34 तथापि केचिल्लोकास्तेन सार्द्धं मिलित्वा व्यश्वसन् तेषां मध्ये ऽरेयपागीयदियनुसियो दामारीनामा काचिन्नारी कियन्तो नराश्चासन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তথাপি কেচিল্লোকাস্তেন সাৰ্দ্ধং মিলিৎৱা ৱ্যশ্ৱসন্ তেষাং মধ্যে ঽৰেযপাগীযদিযনুসিযো দামাৰীনামা কাচিন্নাৰী কিযন্তো নৰাশ্চাসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তথাপি কেচিল্লোকাস্তেন সার্দ্ধং মিলিৎৱা ৱ্যশ্ৱসন্ তেষাং মধ্যে ঽরেযপাগীযদিযনুসিযো দামারীনামা কাচিন্নারী কিযন্তো নরাশ্চাসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တထာပိ ကေစိလ္လောကာသ္တေန သာရ္ဒ္ဓံ မိလိတွာ ဝျၑွသန် တေၐာံ မဓျေ 'ရေယပါဂီယဒိယနုသိယော ဒါမာရီနာမာ ကာစိန္နာရီ ကိယန္တော နရာၑ္စာသန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tathApi kEcillOkAstEna sArddhaM militvA vyazvasan tESAM madhyE 'rEyapAgIyadiyanusiyO dAmArInAmA kAcinnArI kiyantO narAzcAsan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 તથાપિ કેચિલ્લોકાસ્તેન સાર્દ્ધં મિલિત્વા વ્યશ્વસન્ તેષાં મધ્યે ઽરેયપાગીયદિયનુસિયો દામારીનામા કાચિન્નારી કિયન્તો નરાશ્ચાસન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:34
11 अन्तरसन्दर्भाः  

इत्थम् अग्रीयलोकाः पश्चतीया भविष्यन्ति, पश्चातीयजनाश्चग्रीया भविष्यन्ति, अहूता बहवः किन्त्वल्पे मनोभिलषिताः।


तदा कथामीदृशीं श्रुत्वा भिन्नदेशीया आह्लादिताः सन्तः प्रभोः कथां धन्यां धन्याम् अवदन्, यावन्तो लोकाश्च परमायुः प्राप्तिनिमित्तं निरूपिता आसन् तेे व्यश्वसन्।


ते तम् अरेयपागनाम विचारस्थानम् आनीय प्रावोचन् इदं यन्नवीनं मतं त्वं प्राचीकश इदं कीदृशं एतद् अस्मान् श्रावय;


पौलोऽरेयपागस्य मध्ये तिष्ठन् एतां कथां प्रचारितवान्, हे आथीनीयलोका यूयं सर्व्वथा देवपूजायाम् आसक्ता इत्यह प्रत्यक्षं पश्यामि।


ततः पौलस्तेषां समीपात् प्रस्थिातवान्।


तस्मात् तेषां कतिपयजना अन्यदेशीया बहवो भक्तलोका बह्यः प्रधाननार्य्यश्च विश्वस्य पौलसीलयोः पश्चाद्गामिनो जाताः।


सर्व्वे पवित्रलोका विशेषतः कैसरस्य परिजना युष्मान् नमस्कुर्व्वते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्