Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 किन्तु सोऽस्माकं कस्माच्चिदपि दूरे तिष्ठतीति नहि, वयं तेन निश्वसनप्रश्वसनगमनागमनप्राणधारणानि कुर्म्मः, पुुनश्च युष्माकमेव कतिपयाः कवयः कथयन्ति ‘तस्य वंशा वयं स्मो हि’ इति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 কিন্তু সোঽস্মাকং কস্মাচ্চিদপি দূৰে তিষ্ঠতীতি নহি, ৱযং তেন নিশ্ৱসনপ্ৰশ্ৱসনগমনাগমনপ্ৰাণধাৰণানি কুৰ্ম্মঃ, পুुনশ্চ যুষ্মাকমেৱ কতিপযাঃ কৱযঃ কথযন্তি ‘তস্য ৱংশা ৱযং স্মো হি’ ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 কিন্তু সোঽস্মাকং কস্মাচ্চিদপি দূরে তিষ্ঠতীতি নহি, ৱযং তেন নিশ্ৱসনপ্রশ্ৱসনগমনাগমনপ্রাণধারণানি কুর্ম্মঃ, পুुনশ্চ যুষ্মাকমেৱ কতিপযাঃ কৱযঃ কথযন্তি ‘তস্য ৱংশা ৱযং স্মো হি’ ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ကိန္တု သော'သ္မာကံ ကသ္မာစ္စိဒပိ ဒူရေ တိၐ္ဌတီတိ နဟိ, ဝယံ တေန နိၑွသနပြၑွသနဂမနာဂမနပြာဏဓာရဏာနိ ကုရ္မ္မး, ပုुနၑ္စ ယုၐ္မာကမေဝ ကတိပယား ကဝယး ကထယန္တိ ‘တသျ ဝံၑာ ဝယံ သ္မော ဟိ’ ဣတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 kintu sO'smAkaM kasmAccidapi dUrE tiSThatIti nahi, vayaM tEna nizvasanaprazvasanagamanAgamanaprANadhAraNAni kurmmaH, puुnazca yuSmAkamEva katipayAH kavayaH kathayanti ‘tasya vaMzA vayaM smO hi` iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 કિન્તુ સોઽસ્માકં કસ્માચ્ચિદપિ દૂરે તિષ્ઠતીતિ નહિ, વયં તેન નિશ્વસનપ્રશ્વસનગમનાગમનપ્રાણધારણાનિ કુર્મ્મઃ, પુुનશ્ચ યુષ્માકમેવ કતિપયાઃ કવયઃ કથયન્તિ ‘તસ્ય વંશા વયં સ્મો હિ’ ઇતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:28
16 अन्तरसन्दर्भाः  

अतएव य ईश्वरः स मृतानां प्रभु र्न किन्तु जीवतामेव प्रभुः, तन्निकटे सर्व्वे जीवन्तः सन्ति।


कैनन् इनोशः पुत्रः, इनोश् शेतः पुत्रः, शेत् आदमः पुत्र, आदम् ईश्वरस्य पुत्रः।


तदा यीशुः कथितवान् अहमेव उत्थापयिता जीवयिता च यः कश्चन मयि विश्वसिति स मृत्वापि जीविष्यति;


पिता यथा स्वयञ्जीवी तथा पुत्राय स्वयञ्जीवित्वाधिकारं दत्तवान्।


स सर्व्वेषाम् आदिः सर्व्वेषां स्थितिकारकश्च।


तेषां स्वदेशीय एको भविष्यद्वादी वचनमिदमुक्तवान्, यथा, क्रीतीयमानवाः सर्व्वे सदा कापट्यवादिनः। हिंस्रजन्तुसमानास्ते ऽलसाश्चोदरभारतः॥


स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।


अपरम् अस्माकं शारीरिकजन्मदातारोऽस्माकं शास्तिकारिणोऽभवन् ते चास्माभिः सम्मानितास्तस्माद् य आत्मनां जनयिता वयं किं ततोऽधिकं तस्य वशीभूय न जीविष्यामः?


यतः पावकः पूयमानाश्च सर्व्वे एकस्मादेवोत्पन्ना भवन्ति, इति हेतोः स तान् भ्रातृन् वदितुं न लज्जते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्