Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 तस्मात् लोकैः केनापि प्रकारेण मृगयित्वा परमेश्वरस्य तत्वं प्राप्तुं तस्य गवेषणं करणीयम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 তস্মাৎ লোকৈঃ কেনাপি প্ৰকাৰেণ মৃগযিৎৱা পৰমেশ্ৱৰস্য তৎৱং প্ৰাপ্তুং তস্য গৱেষণং কৰণীযম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 তস্মাৎ লোকৈঃ কেনাপি প্রকারেণ মৃগযিৎৱা পরমেশ্ৱরস্য তৎৱং প্রাপ্তুং তস্য গৱেষণং করণীযম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တသ္မာတ် လောကဲး ကေနာပိ ပြကာရေဏ မၖဂယိတွာ ပရမေၑွရသျ တတွံ ပြာပ္တုံ တသျ ဂဝေၐဏံ ကရဏီယမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tasmAt lOkaiH kEnApi prakArENa mRgayitvA paramEzvarasya tatvaM prAptuM tasya gavESaNaM karaNIyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 તસ્માત્ લોકૈઃ કેનાપિ પ્રકારેણ મૃગયિત્વા પરમેશ્વરસ્ય તત્વં પ્રાપ્તું તસ્ય ગવેષણં કરણીયમ્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:27
9 अन्तरसन्दर्भाः  

तथापि आकाशात् तोयवर्षणेन नानाप्रकारशस्योत्पत्या च युष्माकं हितैषी सन् भक्ष्यैराननदेन च युष्माकम् अन्तःकरणानि तर्पयन् तानि दानानि निजसाक्षिस्वरूपाणि स्थपितवान्।


तत्वं सम्यक् समीहन्ते तन्निमित्तमहं किल। परावृत्य समागत्य दायूदः पतितं पुनः। दूष्यमुत्थापयिष्यामि तदीयं सर्व्ववस्तु च। पतितं पुनरुथाप्य सज्जयिष्यामि सर्व्वथा॥


फलतस्तस्यानन्तशक्तीश्वरत्वादीन्यदृश्यान्यपि सृष्टिकालम् आरभ्य कर्म्मसु प्रकाशमानानि दृश्यन्ते तस्मात् तेषां दोषप्रक्षालनस्य पन्था नास्ति।


अपरं तव मनसः परिवर्त्तनं कर्त्तुम् इश्वरस्यानुग्रहो भवति तन्न बुद्ध्वा त्वं किं तदीयानुग्रहक्षमाचिरसहिष्णुत्वनिधिं तुच्छीकरोषि?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्