Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 तदाथीनीनिवासिनस्तन्नगरप्रवासिनश्च केवलं कस्याश्चन नवीनकथायाः श्रवणेन प्रचारणेन च कालम् अयापयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তদাথীনীনিৱাসিনস্তন্নগৰপ্ৰৱাসিনশ্চ কেৱলং কস্যাশ্চন নৱীনকথাযাঃ শ্ৰৱণেন প্ৰচাৰণেন চ কালম্ অযাপযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তদাথীনীনিৱাসিনস্তন্নগরপ্রৱাসিনশ্চ কেৱলং কস্যাশ্চন নৱীনকথাযাঃ শ্রৱণেন প্রচারণেন চ কালম্ অযাপযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဒါထီနီနိဝါသိနသ္တန္နဂရပြဝါသိနၑ္စ ကေဝလံ ကသျာၑ္စန နဝီနကထာယား ၑြဝဏေန ပြစာရဏေန စ ကာလမ် အယာပယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tadAthInInivAsinastannagarapravAsinazca kEvalaM kasyAzcana navInakathAyAH zravaNEna pracAraNEna ca kAlam ayApayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 તદાથીનીનિવાસિનસ્તન્નગરપ્રવાસિનશ્ચ કેવલં કસ્યાશ્ચન નવીનકથાયાઃ શ્રવણેન પ્રચારણેન ચ કાલમ્ અયાપયન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:21
9 अन्तरसन्दर्भाः  

ततः परं पौलस्य मार्गदर्शकास्तम् आथीनीनगर उपस्थापयन् पश्चाद् युवां तूर्णम् एतत् स्थानं आगमिष्यथः सीलतीमथियौ प्रतीमाम् आज्ञां प्राप्य ते प्रत्यागताः।


पौल आथीनीनगरे तावपेक्ष्य तिष्ठन् तन्नगरं प्रतिमाभिः परिपूर्णं दृष्ट्वा सन्तप्तहृदयो ऽभवत्।


यामिमाम् असम्भवकथाम् अस्माकं कर्णगोचरीकृतवान् अस्या भावार्थः क इति वयं ज्ञातुम् इच्छामः।


फ्रुगिया-पम्फुलिया-मिसरनिवासिनः कुरीणीनिकटवर्त्तिलूबीयप्रदेशनिवासिनो रोमनगराद् आगता यिहूदीयलोका यिहूदीयमतग्राहिणः क्रीतीया अराबीयादयो लोकाश्च ये वयम्


समयं बहुमूल्यं गणयध्वं यतः काला अभद्राः।


यूयं समयं बहुमूल्यं ज्ञात्वा बहिःस्थान् लोकान् प्रति ज्ञानाचारं कुरुध्वं।


अनन्तरं ता गृहाद् गृहं पर्य्यटन्त्य आलस्यं शिक्षन्ते केवलमालस्यं नहि किन्त्वनर्थकालापं पराधिकारचर्च्चाञ्चापि शिक्षमाणा अनुचितानि वाक्यानि भाषन्ते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्