Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:38 - सत्यवेदः। Sanskrit NT in Devanagari

38 तदा पदातिभिः शासकेभ्य एतद्वार्त्तायां कथितायां तौ रोमिलोकाविति कथां श्रुत्वा ते भीताः

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 তদা পদাতিভিঃ শাসকেভ্য এতদ্ৱাৰ্ত্তাযাং কথিতাযাং তৌ ৰোমিলোকাৱিতি কথাং শ্ৰুৎৱা তে ভীতাঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 তদা পদাতিভিঃ শাসকেভ্য এতদ্ৱার্ত্তাযাং কথিতাযাং তৌ রোমিলোকাৱিতি কথাং শ্রুৎৱা তে ভীতাঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တဒါ ပဒါတိဘိး ၑာသကေဘျ ဧတဒွါရ္တ္တာယာံ ကထိတာယာံ တော် ရောမိလောကာဝိတိ ကထာံ ၑြုတွာ တေ ဘီတား

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tadA padAtibhiH zAsakEbhya EtadvArttAyAM kathitAyAM tau rOmilOkAviti kathAM zrutvA tE bhItAH

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

38 તદા પદાતિભિઃ શાસકેભ્ય એતદ્વાર્ત્તાયાં કથિતાયાં તૌ રોમિલોકાવિતિ કથાં શ્રુત્વા તે ભીતાઃ

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:38
5 अन्तरसन्दर्भाः  

तस्मात् नृपतिस्तं हन्तुमिच्छन्नपि लोकेभ्यो विभयाञ्चकार; यतः सर्व्वे योहनं भविष्यद्वादिनं मेनिरे।


किन्तु लोकेभ्यो बिभ्युः, यतो लोकैः स भविष्यद्वादीत्यज्ञायि।


यदा लोका युष्मान् भजनगेहं विचारकर्तृराज्यकर्तृणां सम्मुखञ्च नेष्यन्ति तदा केन प्रकारेण किमुत्तरं वदिष्यथ किं कथयिष्यथ चेत्यत्र मा चिन्तयत;


दिन उपस्थिते तौ लोकौ मोचयेति कथां कथयितुं शासकाः पदातिगणं प्रेषितवन्तः।


इत्थं सति ये प्रहारेण तं परीक्षितुं समुद्यता आसन् ते तस्य समीपात् प्रातिष्ठन्त; सहस्रसेनापतिस्तं रोमिलोकं विज्ञाय स्वयं यत् तस्य बन्धनम् अकार्षीत् तत्कारणाद् अबिभेत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्