Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:29 - सत्यवेदः। Sanskrit NT in Devanagari

29 तदा प्रदीपम् आनेतुम् उक्त्वा स कम्पमानः सन् उल्लम्प्याभ्यन्तरम् आगत्य पौलसीलयोः पादेषु पतितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 তদা প্ৰদীপম্ আনেতুম্ উক্ত্ৱা স কম্পমানঃ সন্ উল্লম্প্যাভ্যন্তৰম্ আগত্য পৌলসীলযোঃ পাদেষু পতিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 তদা প্রদীপম্ আনেতুম্ উক্ত্ৱা স কম্পমানঃ সন্ উল্লম্প্যাভ্যন্তরম্ আগত্য পৌলসীলযোঃ পাদেষু পতিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တဒါ ပြဒီပမ် အာနေတုမ် ဥက္တွာ သ ကမ္ပမာနး သန် ဥလ္လမ္ပျာဘျန္တရမ် အာဂတျ ပေါ်လသီလယေား ပါဒေၐု ပတိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tadA pradIpam AnEtum uktvA sa kampamAnaH san ullampyAbhyantaram Agatya paulasIlayOH pAdESu patitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 તદા પ્રદીપમ્ આનેતુમ્ ઉક્ત્વા સ કમ્પમાનઃ સન્ ઉલ્લમ્પ્યાભ્યન્તરમ્ આગત્ય પૌલસીલયોઃ પાદેષુ પતિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:29
13 अन्तरसन्दर्भाः  

ततः स्वेषां लाभस्य प्रत्याशा विफला जातेति विलोक्य तस्याः प्रभवः पौलं सीलञ्च धृत्वाकृष्य विचारस्थानेऽधिपतीनां समीपम् आनयन्।


किन्तु पौलः प्रोच्चैस्तमाहूय कथितवान् पश्य वयं सर्व्वेऽत्रास्महे, त्वं निजप्राणहिंसां माकार्षीः।


पौलेन न्यायस्य परिमितभोगस्य चरमविचारस्य च कथायां कथितायां सत्यां फीलिक्षः कम्पमानः सन् व्याहरद् इदानीं याहि, अहम् अवकाशं प्राप्य त्वाम् आहूस्यामि।


पश्य यिहूदीया न सन्तो ये मृषावादिनः स्वान् यिहूदीयान् वदन्ति तेषां शयतानसमाजीयानां कांश्चिद् अहम् आनेष्यामि पश्य ते मदाज्ञात आगत्य तव चरणयोः प्रणंस्यन्ति त्वञ्च मम प्रियो ऽसीति ज्ञास्यन्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्