Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:33 - सत्यवेदः। Sanskrit NT in Devanagari

33 इत्थं तौ तत्र तैः साकं कतिपयदिनानि यापयित्वा पश्चात् प्रेरितानां समीपे प्रत्यागमनार्थं तेषां सन्निधेः कल्याणेन विसृष्टावभवतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 ইত্থং তৌ তত্ৰ তৈঃ সাকং কতিপযদিনানি যাপযিৎৱা পশ্চাৎ প্ৰেৰিতানাং সমীপে প্ৰত্যাগমনাৰ্থং তেষাং সন্নিধেঃ কল্যাণেন ৱিসৃষ্টাৱভৱতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 ইত্থং তৌ তত্র তৈঃ সাকং কতিপযদিনানি যাপযিৎৱা পশ্চাৎ প্রেরিতানাং সমীপে প্রত্যাগমনার্থং তেষাং সন্নিধেঃ কল্যাণেন ৱিসৃষ্টাৱভৱতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ဣတ္ထံ တော် တတြ တဲး သာကံ ကတိပယဒိနာနိ ယာပယိတွာ ပၑ္စာတ် ပြေရိတာနာံ သမီပေ ပြတျာဂမနာရ္ထံ တေၐာံ သန္နိဓေး ကလျာဏေန ဝိသၖၐ္ဋာဝဘဝတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 itthaM tau tatra taiH sAkaM katipayadinAni yApayitvA pazcAt prEritAnAM samIpE pratyAgamanArthaM tESAM sannidhEH kalyANEna visRSTAvabhavatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 ઇત્થં તૌ તત્ર તૈઃ સાકં કતિપયદિનાનિ યાપયિત્વા પશ્ચાત્ પ્રેરિતાનાં સમીપે પ્રત્યાગમનાર્થં તેષાં સન્નિધેઃ કલ્યાણેન વિસૃષ્ટાવભવતાં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:33
9 अन्तरसन्दर्भाः  

तदानीं यीशुस्तां गदितवान्, हे कन्ये तव प्रतीतिस्त्वाम् अरोगामकरोत् त्वं क्षेमेण व्रज स्वरोगान्मुक्ता च तिष्ठ।


ततः परं प्रेरितगणो लोकप्राचीनगणः सर्व्वा मण्डली च स्वेषां मध्ये बर्शब्बा नाम्ना विख्यातो मनोनीतौ कृत्वा पौलबर्णब्बाभ्यां सार्द्धम् आन्तियखियानगरं प्रति प्रेषणम् उचितं बुद्ध्वा ताभ्यां पत्रं प्रैषयन्।


किन्तु सीलस्तत्र स्थातुं वाञ्छितवान्।


ततः कारारक्षकः पौलाय तां वार्त्तां कथितवान् युवां त्याजयितुं शासका लोकान प्रेषितवन्त इदानीं युवां बहि र्भूत्वा कुशलेन प्रतिष्ठेतां।


कोऽपि तं प्रत्यनादरं न करोतु किन्तु स ममान्तिकं यद् आगन्तुं शक्नुयात् तदर्थं युष्माभिः सकुशलं प्रेष्यतां। भ्रातृभिः सार्द्धमहं तं प्रतीक्षे।


विश्वासाद् राहब्नामिका वेश्यापि प्रीत्या चारान् अनुगृह्याविश्वासिभिः सार्द्धं न विननाश।


यः कश्चिद् युष्मत्सन्निधिमागच्छन् शिक्षामेनां नानयति स युष्माभिः स्ववेश्मनि न गृह्यतां तव मङ्गलं भूयादिति वागपि तस्मै न कथ्यतां।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्