Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 पौलबर्णब्बौ तैः सह बहून् विचारान् विवादांश्च कृतवन्तौ, ततो मण्डलीयनोका एतस्याः कथायास्तत्त्वं ज्ञातुं यिरूशालम्नगरस्थान् प्रेरितान् प्राचीनांश्च प्रति पौलबर्णब्बाप्रभृतीन् कतिपयजनान् प्रेषयितुं निश्चयं कृतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 পৌলবৰ্ণব্বৌ তৈঃ সহ বহূন্ ৱিচাৰান্ ৱিৱাদাংশ্চ কৃতৱন্তৌ, ততো মণ্ডলীযনোকা এতস্যাঃ কথাযাস্তত্ত্ৱং জ্ঞাতুং যিৰূশালম্নগৰস্থান্ প্ৰেৰিতান্ প্ৰাচীনাংশ্চ প্ৰতি পৌলবৰ্ণব্বাপ্ৰভৃতীন্ কতিপযজনান্ প্ৰেষযিতুং নিশ্চযং কৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 পৌলবর্ণব্বৌ তৈঃ সহ বহূন্ ৱিচারান্ ৱিৱাদাংশ্চ কৃতৱন্তৌ, ততো মণ্ডলীযনোকা এতস্যাঃ কথাযাস্তত্ত্ৱং জ্ঞাতুং যিরূশালম্নগরস্থান্ প্রেরিতান্ প্রাচীনাংশ্চ প্রতি পৌলবর্ণব্বাপ্রভৃতীন্ কতিপযজনান্ প্রেষযিতুং নিশ্চযং কৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ပေါ်လဗရ္ဏဗ္ဗော် တဲး သဟ ဗဟူန် ဝိစာရာန် ဝိဝါဒါံၑ္စ ကၖတဝန္တော်, တတော မဏ္ဍလီယနောကာ ဧတသျား ကထာယာသ္တတ္တွံ ဇ္ဉာတုံ ယိရူၑာလမ္နဂရသ္ထာန် ပြေရိတာန် ပြာစီနာံၑ္စ ပြတိ ပေါ်လဗရ္ဏဗ္ဗာပြဘၖတီန် ကတိပယဇနာန် ပြေၐယိတုံ နိၑ္စယံ ကၖတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 paulabarNabbau taiH saha bahUn vicArAn vivAdAMzca kRtavantau, tatO maNPalIyanOkA EtasyAH kathAyAstattvaM jnjAtuM yirUzAlamnagarasthAn prEritAn prAcInAMzca prati paulabarNabbAprabhRtIn katipayajanAn prESayituM nizcayaM kRtavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 પૌલબર્ણબ્બૌ તૈઃ સહ બહૂન્ વિચારાન્ વિવાદાંશ્ચ કૃતવન્તૌ, તતો મણ્ડલીયનોકા એતસ્યાઃ કથાયાસ્તત્ત્વં જ્ઞાતું યિરૂશાલમ્નગરસ્થાન્ પ્રેરિતાન્ પ્રાચીનાંશ્ચ પ્રતિ પૌલબર્ણબ્બાપ્રભૃતીન્ કતિપયજનાન્ પ્રેષયિતું નિશ્ચયં કૃતવન્તઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:2
20 अन्तरसन्दर्भाः  

तदा पितरस्तानभ्यन्तरं नीत्वा तेषामातिथ्यं कृतवान्, परेऽहनि तैः सार्द्धं यात्रामकरोत्, याफोनिवासिनां भ्रातृणां कियन्तो जनाश्च तेन सह गताः।


तदा निःसन्देहं तैः सार्द्धं यातुम् आत्मा मामादिष्टवान्; ततः परं मया सहैतेषु षड्भ्रातृषु गतेषु वयं तस्य मनुजस्य गृहं प्राविशाम।


बर्णब्बाशौलयो र्द्वारा प्राचीनलोकानां समीपं तत् प्रेषितवन्तः।


तत्कारणाद् वयम् एकमन्त्रणाः सन्तः सभायां स्थित्वा प्रभो र्यीशुख्रीष्टस्य नामनिमित्तं मृत्युमुखगताभ्यामस्माकं


अतो यिहूदासीलौ युष्मान् प्रति प्रेषितवन्तः, एतयो र्मुखाभ्यां सर्व्वां कथां ज्ञास्यथ।


यिरूशालम्युपस्थाय प्रेरितगणेन लोकप्राचीनगणेन समाजेन च समुपगृहीताः सन्तः स्वैरीश्वरो यानि कर्म्माणि कृतवान् तेषां सर्व्ववृत्तान्तान् तेषां समक्षम् अकथयन्।


ततः परं ते नगरे नगरे भ्रमित्वा यिरूशालमस्थैः प्रेरितै र्लोकप्राचीनैश्च निरूपितं यद् व्यवस्थापत्रं तदनुसारेणाचरितुं लोकेभ्यस्तद् दत्तवन्तः।


परस्मिन् दिवसे पौलेऽस्माभिः सह याकूबो गृहं प्रविष्टे लोकप्राचीनाः सर्व्वे तत्र परिषदि संस्थिताः।


यावन्तः पवित्रा लोकाः स्वेषाम् अस्माकञ्च वसतिस्थानेष्वस्माकं प्रभो र्यीशोः ख्रीष्टस्य नाम्ना प्रार्थयन्ते तैः सहाहूतानां ख्रीष्टेन यीशुना पवित्रीकृतानां लोकानां य ईश्वरीयधर्म्मसमाजः करिन्थनगरे विद्यते


किन्तु मुख्येभ्यः प्रेरितेभ्योऽहं केनचित् प्रकारेण न्यूनो नास्मीति बुध्ये।


अतः प्रकृते सुसंवादे युष्माकम् अधिकारो यत् तिष्ठेत् तदर्थं वयं दण्डैकमपि यावद् आज्ञाग्रहणेन तेषां वश्या नाभवाम।


हे प्रियाः, साधारणपरित्राणमधि युष्मान् प्रति लेखितुं मम बहुयत्ने जाते पूर्व्वकाले पवित्रलोकेषु समर्पितो यो धर्म्मस्तदर्थं यूयं प्राणव्ययेनापि सचेष्टा भवतेति विनयार्थं युष्मान् प्रति पत्रलेखनमावश्यकम् अमन्ये।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्