Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 अनन्तरं बर्णब्बापौलाभ्याम् ईश्वरो भिन्नदेशीयानां मध्ये यद्यद् आश्चर्य्यम् अद्भुतञ्च कर्म्म कृतवान् तद्वृत्तान्तं तौ स्वमुखाभ्याम् अवर्णयतां सभास्थाः सर्व्वे नीरवाः सन्तः श्रुतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অনন্তৰং বৰ্ণব্বাপৌলাভ্যাম্ ঈশ্ৱৰো ভিন্নদেশীযানাং মধ্যে যদ্যদ্ আশ্চৰ্য্যম্ অদ্ভুতঞ্চ কৰ্ম্ম কৃতৱান্ তদ্ৱৃত্তান্তং তৌ স্ৱমুখাভ্যাম্ অৱৰ্ণযতাং সভাস্থাঃ সৰ্ৱ্ৱে নীৰৱাঃ সন্তঃ শ্ৰুতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অনন্তরং বর্ণব্বাপৌলাভ্যাম্ ঈশ্ৱরো ভিন্নদেশীযানাং মধ্যে যদ্যদ্ আশ্চর্য্যম্ অদ্ভুতঞ্চ কর্ম্ম কৃতৱান্ তদ্ৱৃত্তান্তং তৌ স্ৱমুখাভ্যাম্ অৱর্ণযতাং সভাস্থাঃ সর্ৱ্ৱে নীরৱাঃ সন্তঃ শ্রুতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အနန္တရံ ဗရ္ဏဗ္ဗာပေါ်လာဘျာမ် ဤၑွရော ဘိန္နဒေၑီယာနာံ မဓျေ ယဒျဒ် အာၑ္စရျျမ် အဒ္ဘုတဉ္စ ကရ္မ္မ ကၖတဝါန် တဒွၖတ္တာန္တံ တော် သွမုခါဘျာမ် အဝရ္ဏယတာံ သဘာသ္ထား သရွွေ နီရဝါး သန္တး ၑြုတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 anantaraM barNabbApaulAbhyAm IzvarO bhinnadEzIyAnAM madhyE yadyad Azcaryyam adbhutanjca karmma kRtavAn tadvRttAntaM tau svamukhAbhyAm avarNayatAM sabhAsthAH sarvvE nIravAH santaH zrutavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 અનન્તરં બર્ણબ્બાપૌલાભ્યામ્ ઈશ્વરો ભિન્નદેશીયાનાં મધ્યે યદ્યદ્ આશ્ચર્ય્યમ્ અદ્ભુતઞ્ચ કર્મ્મ કૃતવાન્ તદ્વૃત્તાન્તં તૌ સ્વમુખાભ્યામ્ અવર્ણયતાં સભાસ્થાઃ સર્વ્વે નીરવાઃ સન્તઃ શ્રુતવન્તઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:12
6 अन्तरसन्दर्भाः  

तदा यीशुरकथयद् आश्चर्य्यं कर्म्म चित्रं चिह्नं च न दृष्टा यूयं न प्रत्येष्यथ।


तत्रोपस्थाय तन्नगरस्थमण्डलीं संगृह्य स्वाभ्याम ईश्वरो यद्यत् कर्म्मकरोत् तथा येन प्रकारेण भिन्नदेशीयलोकान् प्रति विश्वासरूपद्वारम् अमोचयद् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवन्तौ।


ते मण्डल्या प्रेरिताः सन्तः फैणीकीशोमिरोन्देशाभ्यां गत्वा भिन्नदेशीयानां मनःपरिवर्त्तनस्य वार्त्तया भ्रातृणां परमाह्लादम् अजनयन्।


यिरूशालम्युपस्थाय प्रेरितगणेन लोकप्राचीनगणेन समाजेन च समुपगृहीताः सन्तः स्वैरीश्वरो यानि कर्म्माणि कृतवान् तेषां सर्व्ववृत्तान्तान् तेषां समक्षम् अकथयन्।


अनन्तरं स तान् नत्वा स्वीयप्रचारणेन भिन्नदेशीयान् प्रतीश्वरो यानि कर्म्माणि साधितवान् तदीयां कथाम् अनुक्रमात् कथितवान्।


भिन्नदेशिन आज्ञाग्राहिणः कर्त्तुं ख्रीष्टो वाक्येन क्रियया च, आश्चर्य्यलक्षणैश्चित्रक्रियाभिः पवित्रस्यात्मनः प्रभावेन च यानि कर्म्माणि मया साधितवान्,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्