Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 14:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 तत्रोपस्थाय तन्नगरस्थमण्डलीं संगृह्य स्वाभ्याम ईश्वरो यद्यत् कर्म्मकरोत् तथा येन प्रकारेण भिन्नदेशीयलोकान् प्रति विश्वासरूपद्वारम् अमोचयद् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवन्तौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 তত্ৰোপস্থায তন্নগৰস্থমণ্ডলীং সংগৃহ্য স্ৱাভ্যাম ঈশ্ৱৰো যদ্যৎ কৰ্ম্মকৰোৎ তথা যেন প্ৰকাৰেণ ভিন্নদেশীযলোকান্ প্ৰতি ৱিশ্ৱাসৰূপদ্ৱাৰম্ অমোচযদ্ এতান্ সৰ্ৱ্ৱৱৃত্তান্তান্ তান্ জ্ঞাপিতৱন্তৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 তত্রোপস্থায তন্নগরস্থমণ্ডলীং সংগৃহ্য স্ৱাভ্যাম ঈশ্ৱরো যদ্যৎ কর্ম্মকরোৎ তথা যেন প্রকারেণ ভিন্নদেশীযলোকান্ প্রতি ৱিশ্ৱাসরূপদ্ৱারম্ অমোচযদ্ এতান্ সর্ৱ্ৱৱৃত্তান্তান্ তান্ জ্ঞাপিতৱন্তৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တတြောပသ္ထာယ တန္နဂရသ္ထမဏ္ဍလီံ သံဂၖဟျ သွာဘျာမ ဤၑွရော ယဒျတ် ကရ္မ္မကရောတ် တထာ ယေန ပြကာရေဏ ဘိန္နဒေၑီယလောကာန် ပြတိ ဝိၑွာသရူပဒွါရမ် အမောစယဒ် ဧတာန် သရွွဝၖတ္တာန္တာန် တာန် ဇ္ဉာပိတဝန္တော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tatrOpasthAya tannagarasthamaNPalIM saMgRhya svAbhyAma IzvarO yadyat karmmakarOt tathA yEna prakArENa bhinnadEzIyalOkAn prati vizvAsarUpadvAram amOcayad EtAn sarvvavRttAntAn tAn jnjApitavantau|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 તત્રોપસ્થાય તન્નગરસ્થમણ્ડલીં સંગૃહ્ય સ્વાભ્યામ ઈશ્વરો યદ્યત્ કર્મ્મકરોત્ તથા યેન પ્રકારેણ ભિન્નદેશીયલોકાન્ પ્રતિ વિશ્વાસરૂપદ્વારમ્ અમોચયદ્ એતાન્ સર્વ્વવૃત્તાન્તાન્ તાન્ જ્ઞાપિતવન્તૌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 14:27
15 अन्तरसन्दर्भाः  

अतएव ते ऽपृच्छन् त्वं कथं दृष्टिं पाप्तवान्?


कथामेतां श्रुवा ते क्षान्ता ईश्वरस्य गुणान् अनुकीर्त्त्य कथितवन्तः, तर्हि परमायुःप्राप्तिनिमित्तम् ईश्वरोन्यदेशीयलोकेभ्योपि मनःपरिवर्त्तनरूपं दानम् अदात्।


अनन्तरं बर्णब्बापौलाभ्याम् ईश्वरो भिन्नदेशीयानां मध्ये यद्यद् आश्चर्य्यम् अद्भुतञ्च कर्म्म कृतवान् तद्वृत्तान्तं तौ स्वमुखाभ्याम् अवर्णयतां सभास्थाः सर्व्वे नीरवाः सन्तः श्रुतवन्तः।


भिन्नदेशिन आज्ञाग्राहिणः कर्त्तुं ख्रीष्टो वाक्येन क्रियया च, आश्चर्य्यलक्षणैश्चित्रक्रियाभिः पवित्रस्यात्मनः प्रभावेन च यानि कर्म्माणि मया साधितवान्,


प्रथमतः समितौ समागतानां युष्माकं मध्ये भेदाः सन्तीति वार्त्ता मया श्रूयते तन्मध्ये किञ्चित् सत्यं मन्यते च।


समितिभुक्तेषु सर्व्वेषु एकस्मिन् स्थाने मिलित्वा परभाषां भाषमाणेषु यदि ज्ञानाकाङ्क्षिणोऽविश्वासिनो वा तत्रागच्छेयुस्तर्हि युष्मान् उन्मत्तान् किं न वदिष्यन्ति?


यादृशोऽस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।


यस्माद् अत्र कार्य्यसाधनार्थं ममान्तिके बृहद् द्वारं मुक्तं बहवो विपक्षा अपि विद्यन्ते।


अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्ना युष्माकं मदीयात्मनश्च मिलने जाते ऽस्मत्प्रभो र्यीशुख्रीष्टस्य शक्तेः साहाय्येन


अपरञ्च ख्रीष्टस्य सुसंवादघोषणार्थं मयि त्रोयानगरमागते प्रभोः कर्म्मणे च मदर्थं द्वारे मुक्ते


प्रार्थनाकाले ममापि कृते प्रार्थनां कुरुध्वं,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्