Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 14:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 किन्तु तादृशायां कथायां कथितायामपि तयोः समीप उत्सर्जनात् लोकनिवहं प्रायेण निवर्त्तयितुं नाशक्नुताम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কিন্তু তাদৃশাযাং কথাযাং কথিতাযামপি তযোঃ সমীপ উৎসৰ্জনাৎ লোকনিৱহং প্ৰাযেণ নিৱৰ্ত্তযিতুং নাশক্নুতাম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কিন্তু তাদৃশাযাং কথাযাং কথিতাযামপি তযোঃ সমীপ উৎসর্জনাৎ লোকনিৱহং প্রাযেণ নিৱর্ত্তযিতুং নাশক্নুতাম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကိန္တု တာဒၖၑာယာံ ကထာယာံ ကထိတာယာမပိ တယေား သမီပ ဥတ္သရ္ဇနာတ် လောကနိဝဟံ ပြာယေဏ နိဝရ္တ္တယိတုံ နာၑက္နုတာမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kintu tAdRzAyAM kathAyAM kathitAyAmapi tayOH samIpa utsarjanAt lOkanivahaM prAyENa nivarttayituM nAzaknutAm|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 કિન્તુ તાદૃશાયાં કથાયાં કથિતાયામપિ તયોઃ સમીપ ઉત્સર્જનાત્ લોકનિવહં પ્રાયેણ નિવર્ત્તયિતું નાશક્નુતામ્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 14:18
8 अन्तरसन्दर्भाः  

यदेतानि वचनानि यिशयियभविष्यद्वादिना प्रोक्तानि तेषु तानि फलन्ति।


अतएव लोका आगत्य तमाक्रम्य राजानं करिष्यन्ति यीशुस्तेषाम् ईदृशं मानसं विज्ञाय पुनश्च पर्व्वतम् एकाकी गतवान्।


तथापि आकाशात् तोयवर्षणेन नानाप्रकारशस्योत्पत्या च युष्माकं हितैषी सन् भक्ष्यैराननदेन च युष्माकम् अन्तःकरणानि तर्पयन् तानि दानानि निजसाक्षिस्वरूपाणि स्थपितवान्।


आन्तियखिया-इकनियनगराभ्यां कतिपययिहूदीयलोका आगत्य लोकान् प्रावर्त्तयन्त तस्मात् तै पौलं प्रस्तरैराघ्नन् तेन स मृत इति विज्ञाय नगरस्य बहिस्तम् आकृष्य नीतवन्तः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्