Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 14:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 ते बर्णब्बां यूपितरम् अवदन् पौलश्च मुख्यो वक्ता तस्मात् तं मर्कुरियम् अवदन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তে বৰ্ণব্বাং যূপিতৰম্ অৱদন্ পৌলশ্চ মুখ্যো ৱক্তা তস্মাৎ তং মৰ্কুৰিযম্ অৱদন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তে বর্ণব্বাং যূপিতরম্ অৱদন্ পৌলশ্চ মুখ্যো ৱক্তা তস্মাৎ তং মর্কুরিযম্ অৱদন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တေ ဗရ္ဏဗ္ဗာံ ယူပိတရမ် အဝဒန် ပေါ်လၑ္စ မုချော ဝက္တာ တသ္မာတ် တံ မရ္ကုရိယမ် အဝဒန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tE barNabbAM yUpitaram avadan paulazca mukhyO vaktA tasmAt taM markuriyam avadan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તે બર્ણબ્બાં યૂપિતરમ્ અવદન્ પૌલશ્ચ મુખ્યો વક્તા તસ્માત્ તં મર્કુરિયમ્ અવદન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 14:12
3 अन्तरसन्दर्भाः  

तदा लोकाः पौलस्य तत् कार्य्यं विलोक्य लुकायनीयभाषया प्रोच्चैः कथामेतां कथितवन्तः, देवा मनुष्यरूपं धृत्वास्माकं समीपम् अवारोहन्।


तस्य नगरस्य सम्मुखे स्थापितस्य यूपितरविग्रहस्य याजको वृषान् पुष्पमालाश्च द्वारसमीपम् आनीय लोकैः सर्द्धं तावुद्दिश्य समुत्सृज्य दातुम् उद्यतः।


ततो नगराधिपतिस्तान् स्थिरान् कृत्वा कथितवान् हे इफिषायाः सर्व्वे लोका आकर्णयत, अर्तिमीमहादेव्या महादेवात् पतितायास्तत्प्रतिमायाश्च पूजनम इफिषनगरस्थाः सर्व्वे लोकाः कुर्व्वन्ति, एतत् के न जानन्ति?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्