Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:35 - सत्यवेदः। Sanskrit NT in Devanagari

35 एतदन्यस्मिन् गीतेऽपि कथितवान्। स्वकीयं पुण्यवन्तं त्वं क्षयितुं न च दास्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 এতদন্যস্মিন্ গীতেঽপি কথিতৱান্| স্ৱকীযং পুণ্যৱন্তং ৎৱং ক্ষযিতুং ন চ দাস্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 এতদন্যস্মিন্ গীতেঽপি কথিতৱান্| স্ৱকীযং পুণ্যৱন্তং ৎৱং ক্ষযিতুং ন চ দাস্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ဧတဒနျသ္မိန် ဂီတေ'ပိ ကထိတဝါန်၊ သွကီယံ ပုဏျဝန္တံ တွံ က္ၐယိတုံ န စ ဒါသျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 Etadanyasmin gItE'pi kathitavAn| svakIyaM puNyavantaM tvaM kSayituM na ca dAsyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 એતદન્યસ્મિન્ ગીતેઽપિ કથિતવાન્| સ્વકીયં પુણ્યવન્તં ત્વં ક્ષયિતું ન ચ દાસ્યસિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:35
9 अन्तरसन्दर्भाः  

अपरं प्रभुणा परमेश्वरेणाभिषिक्ते त्रातरि त्वया न दृष्टे त्वं न मरिष्यसीति वाक्यं पवित्रेण आत्मना तस्म प्राकथ्यत।


यः कश्चित् पुत्रे विश्वसिति स एवानन्तम् परमायुः प्राप्नोति किन्तु यः कश्चित् पुत्रे न विश्वसिति स परमायुषो दर्शनं न प्राप्नोति किन्त्वीश्वरस्य कोपभाजनं भूत्वा तिष्ठति।


अहं युष्मभ्यम् अतीव यथार्थं कथयामि यो नरो मदीयं वाचं मन्यते स कदाचन निधनं न द्रक्ष्यति।


विश्वासेन हनोक् यथा मृत्युं न पश्येत् तथा लोकान्तरं नीतः, तस्योद्देशश्च केनापि न प्रापि यत ईश्वरस्तं लोकान्तरं नीतवान्, तत्प्रमाणमिदं तस्य लोकान्तरीकरणात् पूर्व्वं स ईश्वराय रोचितवान् इति प्रमाणं प्राप्तवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्