Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 यस्य च कर्म्मणोे भारं प्रप्तवान् योहन् तन् निष्पादयन् एतां कथां कथितवान्, यूयं मां कं जनं जानीथ? अहम् अभिषिक्तत्राता नहि, किन्तु पश्यत यस्य पादयोः पादुकयो र्बन्धने मोचयितुमपि योग्यो न भवामि तादृश एको जनो मम पश्चाद् उपतिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যস্য চ কৰ্ম্মণোे ভাৰং প্ৰপ্তৱান্ যোহন্ তন্ নিষ্পাদযন্ এতাং কথাং কথিতৱান্, যূযং মাং কং জনং জানীথ? অহম্ অভিষিক্তত্ৰাতা নহি, কিন্তু পশ্যত যস্য পাদযোঃ পাদুকযো ৰ্বন্ধনে মোচযিতুমপি যোগ্যো ন ভৱামি তাদৃশ একো জনো মম পশ্চাদ্ উপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যস্য চ কর্ম্মণোे ভারং প্রপ্তৱান্ যোহন্ তন্ নিষ্পাদযন্ এতাং কথাং কথিতৱান্, যূযং মাং কং জনং জানীথ? অহম্ অভিষিক্তত্রাতা নহি, কিন্তু পশ্যত যস্য পাদযোঃ পাদুকযো র্বন্ধনে মোচযিতুমপি যোগ্যো ন ভৱামি তাদৃশ একো জনো মম পশ্চাদ্ উপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယသျ စ ကရ္မ္မဏောे ဘာရံ ပြပ္တဝါန် ယောဟန် တန် နိၐ္ပာဒယန် ဧတာံ ကထာံ ကထိတဝါန်, ယူယံ မာံ ကံ ဇနံ ဇာနီထ? အဟမ် အဘိၐိက္တတြာတာ နဟိ, ကိန္တု ပၑျတ ယသျ ပါဒယေား ပါဒုကယော ရ္ဗန္ဓနေ မောစယိတုမပိ ယောဂျော န ဘဝါမိ တာဒၖၑ ဧကော ဇနော မမ ပၑ္စာဒ် ဥပတိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yasya ca karmmaNOे bhAraM praptavAn yOhan tan niSpAdayan EtAM kathAM kathitavAn, yUyaM mAM kaM janaM jAnItha? aham abhiSiktatrAtA nahi, kintu pazyata yasya pAdayOH pAdukayO rbandhanE mOcayitumapi yOgyO na bhavAmi tAdRza EkO janO mama pazcAd upatiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 યસ્ય ચ કર્મ્મણોे ભારં પ્રપ્તવાન્ યોહન્ તન્ નિષ્પાદયન્ એતાં કથાં કથિતવાન્, યૂયં માં કં જનં જાનીથ? અહમ્ અભિષિક્તત્રાતા નહિ, કિન્તુ પશ્યત યસ્ય પાદયોઃ પાદુકયો ર્બન્ધને મોચયિતુમપિ યોગ્યો ન ભવામિ તાદૃશ એકો જનો મમ પશ્ચાદ્ ઉપતિષ્ઠતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:25
19 अन्तरसन्दर्भाः  

अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामीति सत्यं, किन्तु मम पश्चाद् य आगच्छति, स मत्तोपि महान्, अहं तदीयोपानहौ वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति।


स प्रचारयन् कथयाञ्चक्रे, अहं नम्रीभूय यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि, तादृशो मत्तो गुरुतर एकः पुरुषो मत्पश्चादागच्छति।


परेऽहनि योहन् स्वनिकटमागच्छन्तं यिशुं विलोक्य प्रावोचत् जगतः पापमोचकम् ईश्वरस्य मेषशावकं पश्यत।


अवस्तन्निरीक्ष्यायम् ईश्वरस्य तनय इति प्रमाणं ददामि।


यिशुं गच्छन्तं विलोक्य गदितवान्, ईश्वरस्य मेषशावकं पश्यतं।


यीशुरवोचत् मत्प्रेरकस्याभिमतानुरूपकरणं तस्यैव कर्म्मसिद्धिकारणञ्च मम भक्ष्यं।


यो जनः स्वतः कथयति स स्वीयं गौरवम् ईहते किन्तु यः प्रेरयितु र्गौरवम् ईहते स सत्यवादी तस्मिन् कोप्यधर्म्मो नास्ति।


दायूदा ईश्वराभिमतसेवायै निजायुषि व्ययिते सति स महानिद्रां प्राप्य निजैः पूर्व्वपुरुषैः सह मिलितः सन् अक्षीयत;


तदा पौल उक्तवान् इतः परं य उपस्थास्यति तस्मिन् अर्थत यीशुख्रीष्टे विश्वसितव्यमित्युक्त्वा योहन् मनःपरिवर्त्तनसूचकेन मज्जनेन जले लोकान् अमज्जयत्।


तथापि तं क्लेशमहं तृणाय न मन्ये; ईश्वरस्यानुग्रहविषयकस्य सुसंवादस्य प्रमाणं दातुं, प्रभो र्यीशोः सकाशाद यस्याः सेवायाः भारं प्राप्नवं तां सेवां साधयितुं सानन्दं स्वमार्गं समापयितुुञ्च निजप्राणानपि प्रियान् न मन्ये।


वयं स्वान् घोषयाम इति नहि किन्तु ख्रीष्टं यीशुं प्रभुमेवास्मांश्च यीशोः कृते युष्माकं परिचारकान् घोषयामः।


अहम् उत्तमयुद्धं कृतवान् गन्तव्यमार्गस्यान्तं यावद् धावितवान् विश्वासञ्च रक्षितवान्।


अपरं तयोः साक्ष्ये समाप्ते सति रसातलाद् येनोत्थितव्यं स पशुस्ताभ्यां सह युद्ध्वा तौ जेष्यति हनिष्यति च।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्