Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 12:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 तदा स चेतनां प्राप्य कथितवान् निजदूतं प्रहित्य परमेश्वरो हेरोदो हस्ताद् यिहूदीयलोकानां सर्व्वाशायाश्च मां समुद्धृतवान् इत्यहं निश्चयं ज्ञातवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তদা স চেতনাং প্ৰাপ্য কথিতৱান্ নিজদূতং প্ৰহিত্য পৰমেশ্ৱৰো হেৰোদো হস্তাদ্ যিহূদীযলোকানাং সৰ্ৱ্ৱাশাযাশ্চ মাং সমুদ্ধৃতৱান্ ইত্যহং নিশ্চযং জ্ঞাতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তদা স চেতনাং প্রাপ্য কথিতৱান্ নিজদূতং প্রহিত্য পরমেশ্ৱরো হেরোদো হস্তাদ্ যিহূদীযলোকানাং সর্ৱ্ৱাশাযাশ্চ মাং সমুদ্ধৃতৱান্ ইত্যহং নিশ্চযং জ্ঞাতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တဒါ သ စေတနာံ ပြာပျ ကထိတဝါန် နိဇဒူတံ ပြဟိတျ ပရမေၑွရော ဟေရောဒေါ ဟသ္တာဒ် ယိဟူဒီယလောကာနာံ သရွွာၑာယာၑ္စ မာံ သမုဒ္ဓၖတဝါန် ဣတျဟံ နိၑ္စယံ ဇ္ဉာတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tadA sa cEtanAM prApya kathitavAn nijadUtaM prahitya paramEzvarO hErOdO hastAd yihUdIyalOkAnAM sarvvAzAyAzca mAM samuddhRtavAn ityahaM nizcayaM jnjAtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તદા સ ચેતનાં પ્રાપ્ય કથિતવાન્ નિજદૂતં પ્રહિત્ય પરમેશ્વરો હેરોદો હસ્તાદ્ યિહૂદીયલોકાનાં સર્વ્વાશાયાશ્ચ માં સમુદ્ધૃતવાન્ ઇત્યહં નિશ્ચયં જ્ઞાતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:11
27 अन्तरसन्दर्भाः  

शेषे स मनसि चेतनां प्राप्य कथयामास, हा मम पितुः समीपे कति कति वेतनभुजो दासा यथेष्टं ततोधिकञ्च भक्ष्यं प्राप्नुवन्ति किन्त्वहं क्षुधा मुमूर्षुः।


एतस्मिन् समये परमेश्वरस्य दूते समुपस्थिते कारा दीप्तिमती जाता; ततः स दूतः पितरस्य कुक्षावावातं कृत्वा तं जागरयित्वा भाषितवान् तूर्णमुत्तिष्ठ; ततस्तस्य हस्तस्थशृङ्खलद्वयं गलत् पतितं।


किन्तु वत्सरद्वयात् परं पर्कियफीष्ट फालिक्षस्य पदं प्राप्ते सति फीलिक्षो यिहूदीयान् सन्तुष्टान् चिकीर्षन् पौलं बद्धं संस्थाप्य गतवान्।


किन्तु फीष्टो यिहूदीयान् सन्तुष्टान् कर्त्तुम् अभिलषन् पौलम् अभाषत त्वं किं यिरूशालमं गत्वास्मिन् अभियोगे मम साक्षाद् विचारितो भविष्यसि?


किन्तु रात्रौ परमेश्वरस्य दूतः काराया द्वारं मोचयित्वा तान् बहिरानीयाकथयत्,


ये परित्राणस्याधिकारिणो भविष्यन्ति तेषां परिचर्य्यार्थं प्रेष्यमाणाः सेवनकारिण आत्मानः किं ते सर्व्वे दूता नहि?


प्रभु र्भक्तान् परीक्षाद् उद्धर्त्तुं विचारदिनञ्च यावद् दण्ड्यामानान् अधार्म्मिकान् रोद्धुं पारयति,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्