Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 इत्थं तौ प्रथमां द्वितीयाञ्च कारां लङ्घित्वा येन लौहनिर्म्मितद्वारेण नगरं गम्यते तत्समीपं प्राप्नुतां; ततस्तस्य कवाटं स्वयं मुक्तमभवत् ततस्तौ तत्स्थानाद् बहि र्भूत्वा मार्गैकस्य सीमां यावद् गतौ; ततोऽकस्मात् स दूतः पितरं त्यक्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ইত্থং তৌ প্ৰথমাং দ্ৱিতীযাঞ্চ কাৰাং লঙ্ঘিৎৱা যেন লৌহনিৰ্ম্মিতদ্ৱাৰেণ নগৰং গম্যতে তৎসমীপং প্ৰাপ্নুতাং; ততস্তস্য কৱাটং স্ৱযং মুক্তমভৱৎ ততস্তৌ তৎস্থানাদ্ বহি ৰ্ভূৎৱা মাৰ্গৈকস্য সীমাং যাৱদ্ গতৌ; ততোঽকস্মাৎ স দূতঃ পিতৰং ত্যক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ইত্থং তৌ প্রথমাং দ্ৱিতীযাঞ্চ কারাং লঙ্ঘিৎৱা যেন লৌহনির্ম্মিতদ্ৱারেণ নগরং গম্যতে তৎসমীপং প্রাপ্নুতাং; ততস্তস্য কৱাটং স্ৱযং মুক্তমভৱৎ ততস্তৌ তৎস্থানাদ্ বহি র্ভূৎৱা মার্গৈকস্য সীমাং যাৱদ্ গতৌ; ততোঽকস্মাৎ স দূতঃ পিতরং ত্যক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဣတ္ထံ တော် ပြထမာံ ဒွိတီယာဉ္စ ကာရာံ လင်္ဃိတွာ ယေန လော်ဟနိရ္မ္မိတဒွါရေဏ နဂရံ ဂမျတေ တတ္သမီပံ ပြာပ္နုတာံ; တတသ္တသျ ကဝါဋံ သွယံ မုက္တမဘဝတ် တတသ္တော် တတ္သ္ထာနာဒ် ဗဟိ ရ္ဘူတွာ မာရ္ဂဲကသျ သီမာံ ယာဝဒ် ဂတော်; တတော'ကသ္မာတ် သ ဒူတး ပိတရံ တျက္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 itthaM tau prathamAM dvitIyAnjca kArAM lagghitvA yEna lauhanirmmitadvArENa nagaraM gamyatE tatsamIpaM prApnutAM; tatastasya kavATaM svayaM muktamabhavat tatastau tatsthAnAd bahi rbhUtvA mArgaikasya sImAM yAvad gatau; tatO'kasmAt sa dUtaH pitaraM tyaktavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 ઇત્થં તૌ પ્રથમાં દ્વિતીયાઞ્ચ કારાં લઙ્ઘિત્વા યેન લૌહનિર્મ્મિતદ્વારેણ નગરં ગમ્યતે તત્સમીપં પ્રાપ્નુતાં; તતસ્તસ્ય કવાટં સ્વયં મુક્તમભવત્ તતસ્તૌ તત્સ્થાનાદ્ બહિ ર્ભૂત્વા માર્ગૈકસ્ય સીમાં યાવદ્ ગતૌ; તતોઽકસ્માત્ સ દૂતઃ પિતરં ત્યક્તવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:10
11 अन्तरसन्दर्भाः  

ततः परं सप्ताहस्य प्रथमदिनस्य सन्ध्यासमये शिष्या एकत्र मिलित्वा यिहूदीयेभ्यो भिया द्वाररुद्धम् अकुर्व्वन्, एतस्मिन् काले यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयद् युष्माकं कल्याणं भूयात्।


अपरम् अष्टमेऽह्नि गते सति थोमासहितः शिष्यगण एकत्र मिलित्वा द्वारं रुद्ध्वाभ्यन्तर आसीत्, एतर्हि यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयत्, युष्माकं कुशलं भूयात्।


तदा किण्वशून्यपूपोत्सवसमय उपातिष्टत्; अत उत्सवे गते सति लोकानां समक्षं तं बहिरानेय्यामीति मनसि स्थिरीकृत्य स तं धारयित्वा रक्ष्णार्थम् येषाम् एकैकसंघे चत्वारो जनाः सन्ति तेषां चतुर्णां रक्षकसंघानां समीपे तं समर्प्य कारायां स्थापितवान्।


तदाकस्मात् महान् भूमिकम्पोऽभवत् तेन भित्तिमूलेन सह कारा कम्पिताभूत् तत्क्षणात् सर्व्वाणि द्वाराणि मुक्तानि जातानि सर्व्वेषां बन्धनानि च मुक्तानि।


किन्तु रात्रौ परमेश्वरस्य दूतः काराया द्वारं मोचयित्वा तान् बहिरानीयाकथयत्,


अपरञ्च फिलादिल्फियास्थसमिते र्दूतं प्रतीदं लिख, यः पवित्रः सत्यमयश्चास्ति दायूदः कुञ्जिकां धारयति च येन मोचिते ऽपरः कोऽपि न रुणद्धि रुद्धे चापरः कोऽपि न मोचयति स एव भाषते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्